पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
प्रपञ्चसारे


 स्वगुणनिजविन्दुसन्वतारमा-
  खिललोकस्थिचित्रममन्त्रमुतम् ॥ ४१ ।।

 आस्त्रिभेदैस्तपमान्तिकर्य-
  सृजत्यजस्र जातोऽस्य भावम् ।
 तेजरतदेतन्मनुधर्यकस्य
  नत्रय सन्त उदाहरन्ति ।। ४२ ।।

 इंकाराख्या धातु-
  हरणार्य साधकानभीशानि।
 संहरतीह यदेत-
 सजोरूपं तदस्वमन्नं स्यात् ।। १३॥

यदा लिपिषिदीनाऽयं तदात्माष्टाक्षरः स्मृतः ।
एतत्सर्वपश्वस्म मूलमटाक्षरं स्मृतम् ॥ ४॥

प्रपश्चयागरलमुना कृती न्यासविधिः स्मृतः ।
वर्णदेऽनले द्रव्यः कुर्या विधि विधा ।। ४५ ॥

मातृकान्यासबस्मार्थ लिपिमाष्ठानरेण तु ।
नियं न्यसत्संयसारमा पश्चादाद्वारमुत्तमम् ।। ४६ ॥