पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८१
षष्ठः पटलः ।


 पूजायामप्यनिकायें द्विकान्ता
  पूना साद्विभक्त्या वियुक्तः ॥ ११४ ।।

 भाससी च पुनरलिभूषा
  होमफरसु मुसंजाचरेषु ।
 ईश्वराममिति प्रतिदया
  बधितो द्विजमुखरितवाग्भिः ॥ ११५ ।।

 नत्वा ततस्तनुभृति परमात्मने स्वं
  द्रव्यार्थमेव गुरव चातुरंशकं वा ।
 दत्वा दशांशमग्यत्रापि च वित्तशाम्य
  दित्यायनिजतनु सदधीनताः ।। ११६ ।।

 अथ पटुरवमुख्पवासपोप-
  द्विजमुसनिष्पतदाशिपां रवेण ।
 सुनियनमपि मुरियतं च शिष्य
  फवाटेरभिषेधययधायन् ।। ११७ ॥

 यया पुरा रितगपटः
  मुपायः विध्यतमी मधेन है।