पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः पटलः। नयनं पश्चदशार्णैः ससप्तभिर्दशभिरस्रमङ्गविधिः । विन्यासं च मनूनां मन्त्रज्ञः पूर्ववत्क्रमाकुर्यात् ॥ ३० ॥ स्मर्तव्याखिललोकवर्ति सततं यजङ्गमस्थावरं व्याप्तं येन च यत्प्रपञ्चविहितं मुक्तिश्च यासिद्धितः । यद्धा स्यात्प्रणवत्रिभेदगहनं श्रुत्या च यद्गीयते तद्वः काङ्क्षितसिद्धयेऽस्तु परमं तेजस्त्रयोत्थं महः ।। लक्षायतो जपविधिः शताक्षरस्याथ होमविधिरुक्तः । भयुतावधिको द्रव्यं दौग्धान्नं सर्मिषा समायुक्तम् ॥ ३२ ॥ घौर पीठे पूज्या पूर्वोक्ताङ्गैः समावृतिः प्रथमा । प्रह्लादिन्याद्याभि- स्तिस्रः प्रोक्ता: क्रमात्समावृतयः ॥ ३३ ।। 1. ज्योतिस्र.