पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः पटलः ।

दुग्धहुतात्कान्ति: स्या- त्परकृत्या नश्यति श्रियं लभते । दधिदोमतोऽन्नवान्स्या- त्संवननकरं च तं बदन्ति बुधाः ॥ २२ ॥ दूर्वायुतेन जुहुया- द्रोगानिर्वास्य सर्वमपमृत्युम् । गर्वितधीरब्दानां विप्रवर: सर्वथा शतं जीवेत् ।। २३ ।। निजजन्मदिने पयोन्धसा वा शतवीर्यवितयैः पयोधृताक्तैः । जुहुयाच्च शतं सविंशतिं यः स लभेदायुररोगतां चिराय ॥ २४ ॥ काठमर्यदारुसमिधां त्रिशतं सहस्त्रं सर्पिःपयोन्नसहितं त्रितयं जुहोतु । विप्रान्प्रतर्प्य च गुरून्परिपूज्य सम्य- ग्दीर्घ विमुक्तगदमायुरवाप्तुकामः ॥ २५ ॥ 1, च्छान्तिः 2. जुह्व- 3. शतवीर्या