पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५२ ) १२ –सदाशिवकृत-पातञ्जलसूत्रवृत्तिः । १३- श्रीधरानन्दयतिकृत-पात जलरहस्यप्रकाशः । १४ - बलदेव मिश्रकृत-योग प्रदीपिका । १५ – स्वामिनारायणकृत-किरणावलीटीका । १६ – स्वामिहरिप्रसादकृत-योगसूत्र वैदिकसूत्रवृत्तिः । केषुचिद् ग्रन्थेषु योगमूत्रव्याख्यारूपेण क्षेमानन्ददीक्षितकृत-नवयोगकल्लोल- नामा ग्रन्थोऽपि निर्दिष्टः । अयं न्यायरत्नाकरापरनामधेयः । स च गौतममूत्रव्याख्यानरूपो ग्रन्थ इति ग्रन्थान्तिमपुष्पिकाती विज्ञायते (सांख्य दर्शन का इतिहास पृ० ३२३) | ईसवीयचतुर्दशशतकानन्तरमेवास्य काळ इति ( पृ० ३२४) । " EGETH) अनुभ १ – आंग्लभाषायां हिन्दी बंगमहाराष्ट्रादिभारतीयभाषासु, प्रतीच्यभाषान्तरे- ष्वपि योगसूत्रानुवादा: योगसूत्रव्याख्यानानि च कृतानि । ग्रन्थविस्तरभयात् तेषां नामादिकं नात्र प्रस्तुयते । भा सा सा 91 न च E 3 27 क ग्र ग्र र द C 2 a C