पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ वृत्तिसंस्कारचक्रम् १।५ वृत्तिसारूप्यम् ११३-४ पातञ्जलयोगसूत्रभाष्यानुक्रमणी वृन्दारकः ३।२६ वेदनासिद्धिः ३।३६ वैजयन्तः ३।२६ वैनतेयबलम् ३२४ वैनाशिक: ४।२१, ४२४ वैरत्याग: २३५ वैराग्यम् १११२, १/१५-१८ वैशारद्यम् १४७ वैश्वरूप्यम् ३।१७ व्यक्तः ( धर्मः ) २५, ४११३ व्यवधिः ११७, ३५३ व्यवसाय: ३।४७, ३४६ व्यवसेयः २०१८ व्याधिः १।३० व्युत्थानकालिका सिद्धिः ३।३७ व्युत्थान संस्कार: ३।६ ब्युत्थित चित्तम् २ | १ व्रतम् २३०, २३२ शक्तिः ३१४, ३/१५, ३ २१ शब्दः (उच्चारितः ) १/४२-४३, ३/१७, ४/१४ शान्तः १९४४, ३१२, ३/१४, ३/४९.. शाल्मलः ३।२६ शाश्वतवादः २।१५ शब्दज्ञानम् १।६ शब्दज्ञानानुपाती ११६, ३/५२ शब्दतत्त्वम् ३/४१ शब्दतन्मात्रम् १/४५, २।१६ शब्दसं वित् १।३५ शब्दार्थो १४२, ४१६ शरीरम् २।२८, ३/४४ शास्त्रम् १२४, १३५, २११५ शास्त्रानुशासनम् ४|१३ शास्त्रोत्कर्षः १२४ शिरःकपालः ३।३२ श्रद्धा १२०, १३५ व्यानः ३।३६ श्रद्धेयवचनम् ४१४ व्युत्थानम् ११३, १/५०-५१, ३/१०, ३११३ श्रावणसिद्धिः ३।३६ शीतोष्णे २३२, २४८ शुक्लकर्म २१३, ४७ शुचिः २५ शुद्धः १/२६, २२०, ३/३५, ४२५ शुद्धा ( चितिः ) ११२ शुद्धिः (बुद्धिपुरुषयोः ) ३५५ शौचम् २।३२ शौचप्रतिष्ठा २/४०-४१ श्रुतम् १/४३, १४६ श्रोत्रम् २१६, ३/१७, ४१४ श्रोत्राकाशसम्बन्धः ३।४१ श्वासः १/३१, २/४६-५० षडरं संसार-चक्रम् ४|११ षण्डकोपाख्यानम् २।२४ षोडशक: २।१६ संकर: ( शब्दार्थज्ञानानाम ) ३ १७ संकेतबुद्धिः ३।१७ संकल्पः ३।४५ संकल्पसिद्धिः ४।१ संकेत: १/२७, ३१७ संख्यापरिदृष्ट: २५० सङ्गः ( स्थानिभिः सह ) ३५१