पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकाग्रतापरिणामः ३।१२ एकाग्रभूमिः १११, ३११२ ऐकाग्रथम् २॥४१ पातञ्जलयोगसूत्रभाष्यानुक्रमणी ऐश्वर्यम् १९१५, ११२४, २१३५, ३५५ ओम् ( स्वीकारवाची) ४ ३३ ओषधिसिद्धिः ४।१, ४।६ औपपादिकदेहाः ३।२६ कण्ठकूप: ३।३० करणपञ्चकम् ३।४८ करुणा ११३३, ३।२३ कर्म ११२४, २११२, २११५, २०१७, ४/८-१०, ४३० कर्मगतिः २१९३ कर्मजाति: ४।७ कर्मनिवृत्तिः ४ | ३० कर्मबन्धनानि १।१ कर्मवासना ४/५-६ कर्मविपाक: २३, २०१३, ४६ कर्माशयः २।१२-१३, ४६ कर्मेन्द्रियम् २॥१६ कल्पद्रुमाः ३।५१ कल्पप्रलयः १।२५ कल्पसहस्रायुषः ३।२६ कविः २१३, ४२२ कष्टम् २३०, ३२६ कामभोगिनः ३।२६ कामसुखम् २१४२ कायधर्मानभिघातः ३४५ कायरूपसंयमः ३।२१ कायव्यूहज्ञानम् ३।२६ कायसम्पत् ३।४५-४६ कायसिद्धिः २४२ कायाकाश-सम्बन्धः ३।४२ कायेन्द्रिय प्रकृतिः ४२ कायेन्द्रिय-सिद्धिः २१४३ कारकम् ४।२० कारणम् १॥४३, २०१३, २११६ कारणनवकम् २१२८ कारुण्यम् १।२५ कार्यकारणस्रोतः २१३ कार्यविमुक्तिः ( प्रज्ञा ) २१२७ काल: १२६, १९४४, ११५१, २११३, ३।१४, ३५२ कालसूत्रम् ३।२६ काष्ठमौनम् २१३२ काष्ठा १।१६ १९१ किम्पुरुषवर्षम् ३।२६ कुमार: ( नन्दीश्वरः ) २ १२ कुशलः २४, २१२२, ४२५, ४१३३ कुसीद: ४।२६ कूटस्थनित्यता ४३३ कूर्मनाड़ी ३।३१ कृच्छ्रचान्द्रायणम् २|३२ कृतार्थ: २२२, ४३२ कृष्ण कर्म ४१७ केवलः ११२६, १९५१, ३।१३ केवली ११२४, २१२७, ३१५५ 154 कैवल्यम् २१२५, ३५०, ३५५, ४३४ कैवल्य-प्राग्भारम् ( चित्तम् ) ४२६ कौशलम् २।१५ क्रमः ३११५; ३१५२ क्रमसमाप्तिः ४३३ क्रमाननुरोधी १९४७ क्रमानुरोधी ३।१७ क