पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ अर्थवती ३।१७ अर्थवत्रत्वम् ( इन्द्रियात्मकम् ) ३।४७ अर्थवत्वम् (भूतात्मकम् ) ३१४४ अर्थवान् ४२४ अर्थसंकेतः ३।१७ अर्थात्माः १।४३ अलब्धपर्यवसानः ४३३ अलब्धभूमिकत्वम् १।३० अलिंगम् १९४५, २०१६ अल्पायुः २।३४ अवकाशदानम् ३।४२ अवचनीयम् ४३३ अषच्छेदः १॥२६, ३५३ पातञ्जलयोगसूत्रभाष्यानुक्रमणी अवधारणम् २११८, ४/२० २१ अवयवः ३।२६ अवयवी १।४३ अवम् ( पदम् ) ३।१७ अवलम्बनम् १३२, ४११५ अवसिताधिकारः १९५, ११५१, ४७११ अवस्तुकः १४३ अवस्था परिणामः २०१६, ३१३, ३१५ अविद्या ११८, १९११, २१४-५, २११५, २।२३-२४, ४११ अविद्या (क्लेशः) २१४, २५, २१२४ अविद्या ( संयोगहेतुः ) २३ २४ अविप्लवा ( विवेकख्यातिः) २२६ अविरतिः १।३० अविवेक विषयः १११२ अविशेषः २११६, ३३५, ४३ अविषयीभूतम् ३२०, ३५४, ४१६ अवीचि ३।२६ वैराग्यम् १।२ अव्यक्तम् १११६, २१५, २११६ श्रव्यपदेश्यम् ११४४, ३१४ अव्यसनम् २१५५ अशुक्ला कृष्णं (कर्म) ४१७ अशुचिः २५ अशुद्धिः २१२ अशुद्धिक्षयः २१२८, २९४३ अशुद्धयावरणमलम् १९४७, २१२७, २१४३ अशोच्यः १९४७ अश्वः ३।१७ अष्टौ योगाङ्गानि २॥२६ असंगः ३।३६ असत् ४१२ असम्प्रज्ञातः १२, ११११, १११८, ११२० असम्प्रमोषः १।११ असुरः ३।२६, ४११ अस्तिक्रिया ४३३ अस्तित्वम् १५१ अस्तेयम् २।३० अस्तेयप्रतिष्ठा २।३७ अस्पृहा २।३० अस्मि ११३६, ४२७ अस्मिता ( इन्द्रियात्मिका ) ३।४७ अस्मिता ( एकात्मिका संवित् ) १११७ अस्मिता ( क्लेश: ) २६ अस्मितामात्रम् ( ब्मात्रः ) ११३६, १११७ २११६, ४१४ अस्मितामात्र ध्यानसुखाः ३।२६ अस्मिता-मात्रा ( विशोका ) ११३६ अहम् ११०, १३२, २१२४, २१३३ ३१५१, ४१६, ४२५ अहंकार: ११४५, २११५, ३१४७