पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ अकर्मण्यता १।३० अकल्पिता ३।४३ अकुसीद ४२६ अक्रमम् ३५४ अक्लिष्टा वृत्ति १५ अगस्त्यकृतसमुद्रपानम् ४।१० अगोष्पदम् २।५ अङ्गमेजयत्वम् १।३१ अणिमादिप्रादुर्भावः ३४५ अणुः ३।२६; ३४५ अणुप्रचय विशेषात्मा ११४३ अणुमात्रम् १।३६ अणिमादिसिद्धयः ३।४५ पातञ्जलयोगसूत्रभाष्यानुक्रकणी अनाभोगः १११५ अनावरणम् ३४१ अनाशयं ( सिद्धचित्तम् ) ४१६ अनित्ये नित्यख्यातिः २५ अनियत-विपाकः २।१३ अनिवृत्तमिथ्याज्ञाना २/२६ अनिष्टप्रसंगः ३१५१ अनुकार: २१२०, २५४ अनुकारिमात्रता ४।२२ अनुगुणवासनाभिव्यक्तिः ४८ अनुग्रहः १२५, २३, २१५ अधरभूमिः ३६ अनुत्तमः ( सुखलाभः) २।४२ अधिकारः १११९, १९५०-५१, २१२३, २१२७ अनुत्पत्तिधर्मा पुरुषः ११६ अधिकारसमाप्तिहेतुः ४१२८ अघिमात्रोपायः १।२१-२२ अतद्रूप-प्रतिष्ठं ज्ञानम् ११३ अतिक्रान्तभावनीयः ३।५१ अतिप्रसङ्गः ४।२१ अतिशयः २।१५ अतीतलक्षणम् ३।१३ अतोतानागतज्ञानम् ३।१६ अती तानागतव्यवहारः ४१२ अदर्शनम् २१२३-२४, ३५५ अदृष्टजन्मवेदनीयं कर्म २०१२-१३ अधिष्ठातृत्वम् ३४३ अध्ययनम् २।३२ अध्यात्मप्रसादा १४७ अध्यासः ३१७ अध्यभेद: ४|१२ अनन्तरभूमिः ३।६ अनन्तसमापत्ति २४७ अनन्ता ( चितिशक्तिः ) ११२ अनवस्थितत्वम् १।३० अनष्टं ( दृश्यम् ) २१२२ अनाकुलम् ( चित्तम् ) १।२० अनागतम् २११६, ३१३, ४१२ अनादि १।२४, २११७, २१२२ अनादिकालः २।१३ नादित्वम् ४१० अनादिवासना २११५, ४१० अनादिसंयोगः २।२२ अनुपश्यः २।२० अनुपाती ११६, ३१४ अनुभवः २१६, २०१५, २११७ अनुमानम् १७, १९४६ अनुमितः २११८, ३।१४ अनुवाद: ३।१७ अनुरायी २।७-८ अनुशासनम् १९९