पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थूल ४५ वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. १ सू. ४३ प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारेत्युच्यते । तत्र महुवस्तुविषया सवितर्का निर्वितर्काच, सूक्ष्मवस्तुविषया सविचारा निर्विचारा च। एवमुभयोरेतयैव निर्वितर्कया विकल्पहानिर्व्याख्यातेति ।।४४।। सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥ पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः, आप्यस्य रसतन्मात्रम्, तैजसस्य रूपतन्मात्रम्, वायत्रीयस्य स्पर्शतन्मात्रम्, आकाशस्य शब्दतन्मा- ॐ त्रमिति । तेषामहंकारः । अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः । लिङ्गमात्र- तन्मात्राम प्रकृति सूक्ष्म इति ? सत्यम् । यथा लिङ्गात्परमलिङ्गस्य सौम्यं न चैवं पुरुषस्य | किं तु लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति । अतः प्रधाने उपादान 'सौदम्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥ काधी. ता एव सबीजः समाधिः ॥ ४६ ॥ ताश्चतस्त्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि सबीजः । र्थः । कस्मात्पुनरियं समापत्तिरेतद्विषयेत्यत आह – एवंस्वरूपं हीति । वस्तु तत्त्वग्राहिणी नातत्त्वे प्रवर्तत इत्यर्थः । not. Shanra विमित्र. विषयमभिधायास्याः स्वरूपमाह - प्रज्ञा चेति । संकलय्य स्वरूपभेदोपयो- गिविषयमाह–तन्त्रेति । उपसंहरति-एवमिति । उभयोरात्मनश्च निर्विचारा- याश्चेति ॥ ४४ ॥ कि भूतसूक्ष्म एव ग्राह्यविषया समापत्तिः समाप्यते ? न। किंतु—सूक्ष्मवि- पयत्वं चालिङ्गपर्यवसानम् । पार्थिवस्य परमाणोः संबन्धिनी या गन्धतन्मा- त्रता सा समापत्तेः सूक्ष्मो विषयः । एवमुत्तरत्रापि योज्यम् । लिङ्गमात्रं महत्तत्त्वं तद्धि लयं गच्छति प्रधान इति । अलिंगं प्रधान तद्धि न क्वचिल्लयं गच्छतो- त्यर्थः । अलिंगपर्यवसानत्वमाह-न चालिङ्गात्परमिति | चोदयति-ननु इति । पुरुषोऽपि सूक्ष्मी नालिङ्गमेवेत्यर्थः । परिहरति—–—सत्यमिति । उपादानतया सौक्ष्म्यमलिङ्ग एव नान्यत्रेत्यर्थः । तत्र पुरुषार्थनिमित्तत्वान्महदहंकारादेः पुरुषोऽ- पि कारणमलिङ्गवदिति । कुत एवंलक्षणमलिङ्गस्यैव सौक्ष्म्यमित्याशयवान्पृ- च्छति–किं त्विति । उत्तरमाह - लिङ्गस्येति । सत्यं कारणं न तूपादानम् । यथा हि प्रधानं महदादिभावेन परिणमते न तथा पुरुषस्तद्धेतुरपीत्यर्थः । उपसं- हरति — अतः प्रधान एवं सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥ चतसृणामपि समापत्तीनां ग्राह्यविषयाणां संप्रज्ञातत्व माह- ता एव सबी- जः समाधिः । एवकारो भिन्नक्रमः सबीज इत्यस्यानन्तरं द्रष्टव्यः । ततश्चतस्रः