पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्णानुक्रमसूची। पादाङ्काः सूत्राङ्काः पृष्ठाङ्काः ध्रुवे तद्गतिज्ञानम् .... .... .... .... .... ... ३ २८ १५३ न च तत्सालम्बनं तस्याविषयीभूतत्वात् ..... ........ ३ २० १४६ न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् .... ४ १६ १९२ न तत्स्वाभासं दृश्यत्वात् .... .... .... .... ४ १९ १९५ नाभिचक्रे कायव्यूहज्ञानम् .... .... .... .... ३ २९ १५३ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्.... ४ ३ १७७ निर्माणचित्तान्यस्मितामात्रात् .... .... .... ..... ४ ४ १७८ निर्विचारवैशारद्येऽध्यात्मप्रसादः .... .... .... .... १ ४७ ५१ परमाणुपरममहत्त्वान्तोऽस्य वशीकारः .... .... .... १४० ४२ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः .... .... .... .... .... .... २१५ ७४ परिणामत्रयसंयमादतीतानागतज्ञानम् .... .... .... ३ १६ १३७ परिणामैकत्वाद्वस्तुतत्त्वम् .... .... .... .... .... ४ १४ १८८ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति .... .... .... .... .... ४३४ २०७ पूर्वेषामपि गुरुः कालेनानवच्छेदात् .... .... .... १ २६ ३१ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् २ १८ ८१ प्रच्छर्दनाविधारणाभ्यां वा प्राणस्य .... ..... १३४ ३९ प्रत्यक्षानुमानागमाः प्रमाणानि .... .... प्रत्ययस्य परचित्तज्ञानम् प्रमाणविपर्ययविकल्पनिद्रास्मृतयः .... .... .... .... १ ६ १० प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् .... .... २४७ १११ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् .... .... .... ४ ५ १७९ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् .... .... ३ २५ १४८ प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः । . समाधिः .... .... .... .... ... .... ४ २९ २०२ प्रातिभाद्वा सर्वम् .... .... .... .... .... ... ३ ३३ १५४ बन्धकारणशैथिल्यात्मचारसंवेदनाच्च चित्तस्य परशरीरावेशः ३ ३८ १५६