पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ पातञ्जलयोगसूत्राणां- - वर्णानुक्रमसूची। पादाङ्कःसूचाङ्का:पृष्ठावाः अतीतानागतं स्वरूपतोऽस्त्यध्वभेदादर्माणाम् ... ... ४ १२ १८६ अथ योगानुशासनस् .... .... .... ..... .... १ १ १ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखास्मख्यातिरविद्या २ ५ ६१ अनुभूतविषयासंप्रमोषः स्मृतिः .... .... .... .... .१ ११ १६ अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः... .... .... .... २ ३९ १०८ अभावप्रत्ययालम्बना वृत्तिर्निद्रा .... .... .... .... ११० १५ अभ्यासवैराग्याभ्यां तन्निरोधः .... .... .... .... १ १२ १७ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः .... .... .... २ ३ ५९ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् .... अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् .... .... .....२ .२ ३७ १०८ अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः ... .... .... २ ३५ १०७ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः .... .... .... ____www.n. ईश्वरप्रणिधानाद्वा .... .... ... ... .... .... १ २३ २५ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च... .... ३ ३९ १५७ ऋतंभरा तत्र प्रज्ञा ............. ... .... ... १४८ ५? एकसमये चोभयानवधारणम् .... .... .... ... ४ २० १९६ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्या- ख्याता.... .... ... .... .... .... .... १४४ १८ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः.... ३ १३ १२४ क. कण्ठकूपे क्षुत्पिपासानिवृत्तिः ........ ... ...: ३ ३० १५३ कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ... ... .... ४ ७ १८०