पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

THE KUPPUSWAMI SASTRI RESEARCH INSTITUTE, MADRAS. 77 आनन्दाश्रमसंस्कृतग्रन्थावलिः। ग्रन्थाङेकः४७ वाचस्पतिमिश्रविरचितटीकासंवलितव्यासभाष्यसमेतानि पातञ्जलयोगसूत्राणि। तथा भोजदेवविरचितराजमार्तण्डाभिधवृत्तिसमेतानि पातञ्जलयोगसूत्राणि । (सूत्रपाठसूत्रवर्गानुक्रमसूचीभ्यां च सनाथीकृतानि) एतत्पुस्तकं वे.शा. रा. रा. काशीनाथ शास्त्री आगाशे " इत्येतैः संशोधितम् । हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । द्वितीयेयं मुद्रणावृत्तिः। शालिवाहनशकाब्दाः १८४० खिस्ताब्दाः १९१९ अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः) मूल्यं रूपकत्रयम् (रु. ३)