पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला. ९३.

श्रीमलधारिदेवप्रभसूरिविरचितं

पाण्डवचरितं महाकाव्यम् ।

जयपुरमहाराजाश्रितेन महामहोपाध्यायपण्डितदुर्गाप्रसादतनयेन
पण्डितकेदारनाथेन, मुम्बापुरवासिपणशीकरोपाह्न-
लक्ष्मणशर्मात्मजवासुदेवशर्मणा च संशोधितम् ।
मुंबय्यां
तुकाराम जावजी
इत्येतैः स्खीये निर्णयसागराख्ययन्त्रालये बा० रा० घाणेकरद्वारा
मुद्रयित्वा प्रकाशितम् |
शाकः १८३३, ख्रिस्ताब्दः १९९१-
( अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते-
रेवाधिकारः ।)
मूल्यं ४. सपादरूप्यचतुष्कम् |