पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामन्द्रगीतं कुरुते च मोती चाद्यानुषताथ भवन्ति दास्यः । तदा समागाच्व्यसनम हीनो मेमाननादर्शितभीतिरेफः ॥ १४ मोतीमबोचन्नृपशुमबाहन्तु नरास्सन्निहिता, न नि । यक्षिणो दध्ययशीसा चा निपातिता पाऽनय धानका।। १५ तावच्छूत: खनिघर्पणोरथः शब्द श्च सोपानतले जातः । उत्सद्देशासमकालंमम्बा मोती निनाय स्वमुतं हृदन्तम् ॥ २६ राक्षीसुतं पीतपयोधरोष्ठं तूर्ण स्तनासन्नयति स्म चकि। विनिलप्य सा राजमतस्य चूडा चस्य च मुक्कामयमेखला च ॥ १७ सद्यः शिरस्त्र रशमा स्वपुग्ने संयोजयामास ससंभ्रम छ। आत्मीयमांसासृग धो निधाय मेष्ठ सुत धारितराज भूपम् ॥ १८ दोऽस्तिके सा स्फुटितस्य गाढं निगृह्य भूपालकनन्दनं तं । खलै यायव्यवधानमैमि निरसते तावद्गादहि च ॥ १९ मोचाच तेप्यन्यतमोऽत्र शेते कुमारराजो [जगृष्ठुस्तथा ने] । भूषापिशप, स्तु पलायिता सा धेनुचिरसा, कृतमेच सम्यक्॥२० . तथा स्वपरसो जुगुपे, न दोपः, खस्य घार शमयत्यवेत । स्फुलिङ्गमेत फिलराज मानोः, इत निवारं सुहृद श्चत्तु श्न"n २१