पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० १० भूपेन्द्रमौनमुदिता पुनरङ्कनोचे नैसनिकी च कतरा बुधवट माला ! नवोचितो लघुकमणि ते थमोऽयं ब्रूही" ति फिन्तु बुधराइजहान्न मौनम् ।। अत्यन्तसंशयिमोहितमानसोऽयं चिन्तागतस्सपदि पश्यति चञ्चरीकान् । मलामप्रसनमधुने भ्रमतो पहिस्स्था- झकारियो, स्मयत ऊहरवे च शीर्षम् ॥ सधस्लमादिदिशिवानपधास्यता द्वार - वातायनं तदिति तद्भणितं तदेव । उद्घाटितं च तर सच यथानुपादां, गेहान्तरं प्रमुदिता भ्रमराः प्रविष्टा ॥ देव्या व दक्षिणकरस्थ सुमानि वेगा- दापैतुरेवमखिला नृपतिस्सदस्याः। माला निजां च बुवधुस्तु पियाधिराशी लज्ञाहता नियकृते गदित स्वदृष्टम् ।। प्राशस्सदा घुतरादपि वायुलेशः - तत्नं पर सुरक्षाकरं च मुनीतिमा अन्यत्तथा हृदयरजकमीक्षते सराट् यथा सलमनः- 11 १२