पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवतो चहुघान्य सञ्चयो यहिरागच्छतु तापशान्तये। अशमाय बिती तण्डुला मच नो मृत्युमरलाभुधातुरान् ॥ ४ इति ते बहुधा याचिरे चिरमस्तोकसमृद्धिसंयुतं ! गुरुरावदाशु हेलया “पिटकान्याहरतेत मण्डपम् ' ॥ ६ 19 3 ८ उदितं मधुरं निशम्य तह मरणा अनपदा मुदान्विताः। विविध वसति गरोस्समे महती धान्यजितक्षयाऽअसा !! सहसा कट्टचागुवाच ता "चपाहतुं मुपका हवेच्छथ चिरसंभृतधाग्य मद्य मे' गिरमेतां परमस्य सेवक || निगदनिविद्धरानसा निविदेशेत्ति "पिधत्त मण्डपं । अनटस्सपदि प्रदीयता पहनु प्रज्वल गप मूपिकान् । सरसा सवाल समापित न विलम्योऽस्ति हि दुएकर्मसु । रमसेन गुरुः प्रचिष्प्रयान स्वगृह मोक्तुमथेप्सितं बहु ।। प्रतिमां कृमिखादितां पका मनुपश्यः गृहकठ्यलेवितां । फाधिकाभिरभिष्टुतोऽद्भुत स्थतनुस्त्रेदजत्वस्य, यिदलः ।। २० अनुत्तोमयमात्ययं गुरुः कथमप्यायत स्वमरसन । स्वरसे स्म न किंचिदा चे गुरये संमति दारितात्मने ।। ११ ,