पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधुर्य स्तम्भयत्ते निवससि वदने किन्नु नेप्रेऽथयोटे तको भातीटशो मे चितथ इध तब प्रीतिकर सर्वमेव । प्रेक्षा वाचा स्मितं च स्थितिगमनलसच्चारता मोहयिनी राज्यानां यचरिने जगति तदखिले तापकीनांगलीला ॥ तत्ताहफ्ते गुरुत्वं यदपि विरहिता श्चेतनत्वेन विश्वे स्त्रीलिङ्गेन प्रयुक्ता भुवि भृशमहिताः फौमुदी हे च सन्ध्ये । क्षोणी नधो लता द्यौः परिपदपिसता घाग्बुधानां कथा या संख्यानं कोहगेतनचत्ति मधुरिमा यत्रय सीत्वमम ॥ 20. ॥ तपश्शीलता ॥ लोकेऽस्मिन्सुमहान्ति कर्मघटनरन्पान्तं यहन्त श्च ये सर्वे से मिलसन्ति मानवकुल श्रेयास्तपोऽलंकृता । तेषां बुद्धिरमन्दचेष्टनपरा लक्ष्यकबद्धा दृढ निष्कम्पा मुखभीतिहेतुनिचयरास्ते शिलासनिमा ॥ १ एवं वैभवती सुनिश्चयवती स्वीयं प्रति प्रेसितं तेपे निश्चलसवस्तिरयला पीरा मुनिलाधिता। भूयिष्ठं च तपसि, तुष्टमतुलं लेमे पति व्यंयकं जेतुं न शशरक नेत्रणिना दग्धश्च चेतोमवः ॥