पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० 15. ॥ एकाकी ॥ पकाकी विस्मृतेऽस्मिन् जगति यहुजने संचरामीच जाने नानाप्रभार मित्रानपतगुणचरितवन्बई लोकयामि। सल्लापादीकरोमि प्रचुरपरिचयात्साफमेत व हार्दान पायो भिन्ने मदीयार पथ इन सफला प्रशमन्ते विचित्रा १ - दैवी सिद्धि प्रपत्तुं विपुलतरमहामन्त्रमागप्रविष्टाः चिद्यन्ये च तन्त्र निज निखिलमनस्सन्ततं सन्निवेश्य । पूजां फुर्धन्ति दीयां बहुलसमचाये कच्दासम्धेस्सुवणे - देव्यादीनां निकामं पृथुफलजननी श्रधाना नितान्तम् ॥ २ केचिल्लोके धना निरवधिसमयं त्यकनिद्राविहाराः स्वीकुर्वाणा प्रयतां श्व समधिकतरान्यापयन् स्यात्मनुपा । देव कंचिरस्वक्लतं मनसि कचलिते निशुचित्वेन भूय पुर्वन्तो अव्यलब्ध सपचरणशस्तं भजन्ते च दृप्ता ॥ ३ अम्ये केनिजगत्यां हठसरणिमिमामाथितारसिद्धिलमध्ये प्राणानां यन्मणाय निजहदिचरतां प्राप्नुमिच्छन्त्यमीष्ठान । जीवब्रह्मादिचर्चामबरत निरता चिदन्ये रमन्ते शम्देष्वायुश्च यावर तपरिचितयो घुच प्रोषाधितेषु ।। ४