पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ 9 ॥ वाग्वैभवम् ॥ - श्रये वारचित्रा त्वं तव विभषलेशो मयि कपा वशासे संक्रान्नस्तमिम मधुना त्वत्स्तुतिविषौ । निय जेई सद्यस्तनु तमतन यन महिमा तुला नो यस्यास्ति प्रगुण इह पण्येत निखिल ॥ पृथिव्यादीनां त्वं प्रभचसमयारपूर्वम भवर- समाश्रित्यय त्वां सफलमिद रसएं बडबले। विना त्वां शन्द ! स्यावमिव जगन्मूकबपि अपञ्चम्सोधीनां तिमिर इच मेदेन रहितः ॥ २ असाधारण्येन प्रधिलससि नरे गीढविधा न जाने जन्तूनां वचनमितरेपां प्रति भुधि । उदत्ताधुकर्षः प्रचलतर पचास्य विदित स्तथापीर्य श्रीम्ते खलु विजयते तस्य शिखरे ॥ ३ नरस्य व्यापारास्तव वागता था हि ममे समाराद्धं घाफ्ययं यतत इह सवाऽपि सतते । पर फस्यापि त्वं न पशमयसि क्रीइनपरा मजन्ती येपुल्य विपरिणतिमप्यूविलासिता ४