पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भटानामाघट्ट स्तनु चलितो घेणघटित प्रवृत्ते प्रह्माण्डपबाटमतिमीम ममथनं 1 भर भीष्मश्शसं निचय व संन्ये च तहितां भासे तेजस्वी प्रलयसमय लाकलयति ।। ५. . , । - महान्यारवेव तुमुलतरमायोधनम भूर - क्रमाद्भागो भूयानिधनमसमपापड़वाले। अथान्ये धुर्धर्मश्चकितचक्तिो मग्नदयो ययौ साम्नस्तूण गुणवशगगानेयमविधम् ॥ प्रणम्पोषाचं "परमरा भवान्याचदजितं विभयंतच्चर मम पिल न तावजयमति । समायाता बिस्तर हननबेला कथप मा मुपार्य सधस्त्वं समयहरणं मा कुरु विभो" ॥ ११ 'अयादीस्त्वं सत्यं भरति मयि शस्त्रं गुणनिधे प्रहर्नु शको मां न भवति पुमान्कोपि जगति" । निगद्ययं भीमा क्षणमिच स चिन्तापरिगतो "यदि स्यादन्तो मे निहत्तमिर दुधिनयलम् । १२ कथं फुमितां विदितावषय पक्षविहति परित्यायो लोके निरहितगुणस्स्योऽपि पुरुष । परो ग्रामशिरस यदि मुणयाजकुलमो विशिप्याराध्य श्चेति किल चिदुगं सिष्टति मतम् ॥ १३ "