पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आधिस्वखेदय दजनमिमा नु कश्चित् , विद्धा घभव हृदये ऽविरतं यतस्सा। निप्पीरिता सहजगारच भार भूम्ना, सनाऽधिक, भवति सम्नतमा म भूयः । मन्दं ललाप किम न भवैस निग्र कारो जहार' मम मानसमाः! पुनर्य । इत्थं समाद पुरतः क्रमशध तस्य वासा व सुन्दरतरान्सुपचे अतस्त्रीन् ।। पश्चादकालमृतिमा सती द्रुतं सा मग्न श्च शोकाजलधी भुरेग बलिः । दी मोद गहनं च पुन पुनः सः गच्छन्द, चलित न करोद भूरि । तम्याइशरीरमथ बीक्षितवान्कथंचि- दानाय तानि यसनानि तया धृतानि । ग्राम विवाह समये. परिधाप्य ततः शान्य स्वधन्धुभिरकारयदन्त्य कार्यम् ॥ 12. Ab