पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ताभ्यां स्वजीव समयन नयिष्यतेऽन कान्तानुरक्तिरधिका च रिप्यतेऽत्र । गार्हस्थ्यमस्य मधुरं भविताय नून ब्यनो भविष्यति गदा भरणे गृहस्य ।। इत्थं फुतहलनिविष्टमना नितान्तं मासु मपश्यति च तोरणमायतं सा । T 9 बंशीयचित्रममग, प्रविशत्य धस्तात्, " सातिशापि सदन च समीक्षतेन्तः ।। १० नमोद भरिता: प्रणमन्ति चैन द्वारे मगल्मतरकर्मकरा विनीताः । नीचर्वदन्ति मृा चोत्तर संप्रदाने, तावत्स गच्छति पुर क्रमशय कक्ष्याः ।। सा विस्मितेन नयनेन निरीक्ष त - याधिगच्छति, किमेतदिति प्रमूदा। गाम्भीर्यभाफ स तरसा परिवर्तते, तो ब्रूते " ममेदखिलं सप चे" ति दन्तम् ॥ १२ 1. haliyle och gilamll 'endem