पृष्ठम्:पतञ्जलिचरितम्.djvu/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः]
२३
पतञ्जलिचरितम्

शङ्खमर्दलमृदङ्गदुन्दुभिध्वानसंकथितमुत्सवं तदा ।
वीक्षितुं किमु जनस्य नाविशन्कर्णरन्ध्रमितरेतरोक्तयः ॥ ३५ ॥

रेजिरे दिगधिपा वनौकसो व्याघ्रपाद्गणवराः पतञ्जलि: ।
पौरजानपदमानवास्तदा संमताः कनकसंसदन्तरे ॥ ३६ ॥

यावदन्तरनघ: पतञ्जलिर्ध्यातुमीशममिमीलदक्षिणी ।
तावदागमनशंसि धूर्जटेः काहलीरणितमाशु शुश्रुवे ॥ ३७ ॥

येन निःसरति काहलीरवस्तत्र वर्त्मनि जना दृशो दधुः ।
लोचनानि निदधुश्च यत्र ते तत्र संन्यधित शंकरः स्वयम् ॥ ३८ ॥

दर्शनोत्सुकसुपर्वपङ्क्त्यहंपूर्विकापरिगताग्रभूमिकम् ।
नन्दिहस्तधृतवेत्रसंगमत्राससंकुचदवेक्षकाङ्गकम् ॥ ३९ ॥

चन्दनद्रवसमुक्षणक्षणक्षिप्तपुष्पचयसिद्धचारणम् ।
सान्द्रितध्वजपताकितान्तरस्निग्धगत्यगरुधूपवल्लिकम् ॥ ४० ॥

मर्दलानुगुणनृत्यदप्सरःपादनूपुरनिनादमेदुरम् ।
संनिधानगतदिव्यमागधप्रस्फुरज्जयजयोक्तिबन्धुरम् ॥ ४१ ॥

आगतेभमुखमूषिकश्रमश्वासतृप्ततदलंक्रियोरगम् ।
आपतद्गुहशिखण्डिताण्डवप्रक्रमिप्रमथडिण्डिमारवम् ॥ ४२ ॥

तुन्दिलैकगणधारितामलच्छत्रमच्छशशिखण्डमण्डितम् ।
उक्षवाहनमुमासमन्वितं तं ददर्श गिरिशं पतञ्जलिः ॥ ४३ ॥

वामपार्श्वगतवारिजेक्षणं दक्षिणेऽम्बुजभुवा कृताञ्जलिम् ।
वन्दितं चरमभागमाश्रितैर्वासवप्रभृतिभिः सुपर्वभिः ॥ ४४ ॥

सर्वतोऽपि सनकादिभिर्मुदा सेव्यमानमृषिभिश्चिरंतनैः ।
नारदेन महतीं नखाञ्चलैर्विध्यता च मृदुगीतवैभवम् ॥ ४५ ॥

नूपुरोरगफणामणिश्रियामङ्कुरैररुणितेन योऽङ्घ्रिणा ।
नूतनातपनिपातपाटलं पश्यतां हृदि निनाय पङ्कजम् ॥ १६ ॥