पृष्ठम्:पतञ्जलिचरितम्.djvu/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः]
२१
पतञ्जलिचरितम्।

देवताप्रतिकृतीर्यदन्तरे शिल्पिनाः मणिमयीः प्रकल्पिताः ।
देवताः प्रथममागता नटं द्रष्टुमैशमिति मेनिरे नराः ॥ १२ ॥

यत्र भान्ति कुरुविन्दनिर्मितत्रोटयो मरकतच्छदाः शुकाः ।
एष्यदीशगणराट्करस्फुरद्दाडिमग्रहकृतादरा इव ॥ १३ ॥

यत्र यत्र फलपुष्पमण्डितं वृक्षषण्डमरुचद्विनिर्मितम् ।
प्रागरण्यमिव नन्दिहुंकृतिस्तम्भितं चरति शंकरे तपः ॥ १४ ॥

भान्ति यत्र मणिकुट्टिमे नरा बिम्बिता भगवतो नटिष्यतः ।
संजिघृक्षव इवालयाद्बलेः पारितोषिकविभूषणान्यहीन् ॥ १५ ॥

सिक्तमृष्टतलमुच्छ्रितध्वजं स व्यतीत्य पुरमार्गमायतम् ।
तां सभामथ विवेश तादृशीं व्याघ्रपादनुगतः पतञ्जलिः ॥ १६ ॥

कायवानिव तपःसमुच्चयो जङ्गमेव शिवभक्तिरूर्जिता ।
स्वात्मबोध इव मूर्तिसंचरस्तावृषी ऋषिगणोऽन्ववर्तत ॥ १७ ॥

यत्पुराणकिटिनापि शौरिणा न व्यलोकि चरणद्वयं प्रभोः ।
लोकयेमहि तदेव किंत्विति व्यस्मयन्त मुनयस्तदा मुहुः ॥ १८ ॥

आगताः प्रथममेव भूतले नीलनीरदनिभा गणास्तदा ।
विद्रवन्नरवितीर्णमार्गया सर्वतः समचरन्त लीलया ॥ १९ ॥

भूतनाथनटने दिदृक्षया भूतलेऽवतरतां दिवौकसाम् ।
उन्मुखक्षितिमयूरवीक्षितो दुन्दुभिध्वनिरभूदथाध्वनि ॥ २० ॥

निर्जरानथ कदाप्यनीक्षितानीक्षितुं भुवि दिवोऽवरोहतः ।
दिव्यदुन्दुभिरवावकर्णनात्सन्ननाह कुतुकी नृणां गणः ॥ २१ ॥

अम्बरे ददृशिरेऽथ सुन्दरा हाटकाङ्गदकिरीटकुण्डलाः ।
अञ्चलालिखितहंसवाससः पञ्चविंशवयसो दिवौकसः ॥ २२ ॥

तेषु मेषवरवाहनश्चतुः शृङ्गमौलियुगलः शिखोज्ज्वलः ।
स्रक्स्रवादिवहबाहुसप्तकः प्रत्यदृश्यत हुताशनस्त्रिपात् ॥ २३ ॥