पृष्ठम्:पतञ्जलिचरितम्.djvu/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः ]
पतञ्जलिचरितम् ।

चिदम्बरक्षेत्रगतः पवित्रं नेत्रोत्सवं द्रक्ष्यसि नृत्तमैशम् ॥ ६४ ॥

इति मुरमथनोक्तया मोदमानः फणीन्द्र-
स्त्रिपुरहरनियोगं दीर्घकालादवाप्य ।
तदपि परिदिदृक्षुस्ताण्डवं चन्द्रमौले-
रवतरितुमवन्यामंशतश्चाशशंसे ॥ ६५ ॥

इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते
प्रथमः सर्गः ।


द्वितीयः सर्गः ।

भूतलेऽथ जननोचितमार्षं वंशमीक्षितुमविक्षददृश्यः ।
जन्तुविस्मृतपरस्परवैरं तापसाश्रमवनान्तमनन्तः ॥ १ ॥

[१]त्र काननचरो गजराजो वीतकर्दममृणालविशङ्की ।
जृम्भणेषु चटुलेन करेण व्याचकर्ष किल केसरिदंष्ट्राम् ॥ २ ॥



  1. ‘शुण्डालेन सलीलमेष कलभो वक्रान्मृणालोज्ज्वलं
    जृम्भारम्यविकस्वरान्मृगपतेर्दंष्ट्राङ्कुरान्कर्षति ।
    एषा वत्सतरी च मातरि तृणान्यत्तुं गतायां क्वचि-
    द्वीपिन्या वरकन्दरस्थितिजुषः स्तन्यं पयश्चूषति ॥’

    इत्यदसीयजानकीपरिणयनाटके.

    ‘उलूकानां काकैरुदभवदुदासीनवसतिः
    रहःक्रीडा सिंहैरनुकलभभून्मत्तकरिणाम् ।
    अजानां गोपुच्छैरजनि जनितप्रीतिभिरयः (?)
    समालापोऽन्योयं शुककुलबिडालस्य समभूत् ॥’
    समूहं सर्पाणां समजनि सदा जाकुलकुलै-
    र्मयूरेन्द्रान्निद्रां फणिकुलमदः प्रापयति च ।
    गवां योगक्षेमे कृतमतिरभूद्व्याघ्रनिकरो
    मृगाणां संबन्धः श्वभि... रन्योन्यमहिलः ॥’

    इत्यप्पयदीक्षितीयगौरीमयूरचम्पूः.