पृष्ठम्:न्यायलीलावती.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भूमिका ।


( न्यायलीलावती प्रकाशनोपक्रमः ।)

,  'प्रतिसंक्षिप्त चिरन्तनोक्तिभिः' इति सिद्धान्तमुक्तावली हारिकास्थस्य अतिसंक्षिप्तपदस्य व्यावृत्तिमभिदवता महादेवभट्टेन दिनकर्या' 'ननु लीलावत्यादिप्राचीन निबन्धाध्ययनेनैव कारिकावलीप्रतिपादितोऽर्थो बोद्धव्य इति किमनेन भवत्कृतविशद निबन्धनेनेत्यत श्राह अतिसंक्षिप्तेति' इत्युकम् । अध्ययनकाल एव तदवलोक्य कोऽसौ लीलावतीग्रन्थः कश्च लीलावतीकार ? इत्युत्कलिकाकुलेन मया कालान्तरे मोहमयी स्थनिर्णयसागरयन्त्रालशत्प्रकाशितं श्रीमद्वल्लभाचार्यविरचितं न्यायलीलावती निबन्धं दृष्ट्वा सैवेयं लीलावतीति गुरु मुखादवधारितम्, किन्तु प्रशस्तपादभाष्यस्य निखिलटीका निबन्धेभ्योऽस्या दुरूहरचनावस्वान्मुद्रितस्य पुस्तकस्य निष्टीकत्वात्प्रायशोऽशुद्धतया च पदार्थोद्देशवि भागपरीक्षाप्रकरण एव कुंठितमतिना मया प्रातःस्मरणीयास्तातकल्पा गुरुवयं म० म० पं० अम्बादासशास्त्रिणो भूयो भूयस्तदध्यापनार्थं प्रार्थिता अपि नायं ग्रन्थो टीकासाहाय्यं विना यथावदध्यापयितुमर्ह इति श्रुत्वा निर्विणेन तृष्णबभूवे । अनन्तरमत्स्मत्सौभाग्येन काशीस्थराजकीय संस्कृत पाठशालीय मुख्याध्यक्षैः दार्शनिक, प्रवरैः पण्डित गोपीनाथ कविराज एम, ए महोदयैः प्रोत्साहिता हिन्दूविश्वविद्यालये उपदेशक पदमलं कुर्वन्तस्तत्रभवन्तो हरिहरगास्त्रिणो वाराणसेयचौखम्बासंस्कृतलीरीजपुस्तकमालाध्यक्ष श्रीजयकृष्णदासगुप्त महोदयाना मादेशेने[१]मां श्रीशङ्करमिश्रकृतलीलावतीकण्ठाभरणेन, भगीरथठक्कुरविरचित विवृतिसमुद्रासित - वर्धमानोपाध्यायविनिर्मित - ग्यायलीलावतीप्रकाशेन च समेतां न्यायलीलवतीं संस्कृत्य प्रकाशयितुमारेभिरे । व्याप्तिपरीक्षाप्रकरणपर्यन्तं प्रहाशितायामस्यामस्माकं विद्वज्जनसमाजस्य च दुर्दैववशतोऽकाण्ड एवोक्त विद्वद्वयें दिवं गते तत्कृत्ये प्रकाशकमहोदयैरहं नियोजितोऽभूवम् । एतत्संशोधनसाहाय्यकारिणा मादर्श मुलपुस्तकादीनामुपलब्ध्यादिविषयः प्रथमखण्डीयनिवेदन एव प्रथमसंशोधक्रमहोदयैन्यैवेद्यतस्तत्पिष्टपेषणमयुक्तं मत्वा तत्प्रतिज्ञातं टीकाप्रणेत्तृवृन्दसहितानां मूलकृतां कालादिनिरूपणमधिकृत्य यथोपलब्धमधुना विचारयामः ।

(वल्लभाचार्य समय संस्तवादिनिरूपणम् )

 तत्र तावद्वैशेषिकराद्धान्तोक्कपदार्थ परीक्षणमूलनिबम्धरूपोऽयं वल्लभाचार्यनिबद्धो न्यायलीलावतीग्रन्थः प्रशस्तदेवाचार्यकृतभाष्यवृत्यष्टकेष्वन्यतमो तद्-


  1. टीकाकर्तृ समयपरिचयादिकमन्यत्र किरणावली भूमिका दाव ने कैरितिहासमर्मक्षैर्निरूपितमित्युपेक्षितमस्माभिः ।