पृष्ठम्:न्यायलीलावती.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
निवेदनम्


श्रीकण्ठाक्ष्लिष्टत नुर्हत वलिदानवविजृम्भमानश्रीः ।
कौमारजन्महेतुर्गौरी वा शौरिरस्तु भव्याय ॥ १ ॥
लङ्केशपूज्यचरणं मुकुन्दबल्लभमुमासमायुक्तम् ।
शशिखण्डशोभिशिरसं परमेशमनादिमीडेऽहम् ॥ २ ॥
संस्कृतपाठागारे काशीस्थे राजकीये ये ।
विद्यावदातचरिताः प्रभुपदमध्यास्य राजन्ते ॥ ३ ॥
मित्रवरैस्तैः श्रीमदूगोपीनाथकविराज इत्याख्यैः ।
प्रोत्साहितोऽहमास लीलावत्याः प्रकाशकार्येऽस्मिन् ॥ ४ ॥
तैरेव मुद्रणार्थं ग्रन्थागाराददायि टीकाभिः ।
आदर्शमूलपुस्ती कृपया जीर्णापि संशुद्धा ॥ ५ ॥
श्रीराजेश्वरशास्त्री 'तरङ्गिणी पूरणेन विख्यातः ।
पुस्तकमेकं विवृतेर्भागीरथ्या ददाति स्म ॥ ६ ॥
किन्तु द्वावपि विवृतिग्रन्थौ नितरामशुद्धिभिर्ग्रस्तौ ।
क्वचिदपि लिपिरवलुप्ता पत्राणां कीटदष्टत्वात् ॥ ७ ॥
तदपि परस्परयोगात् कथमपि निर्णीय पाठमायासैः
सविधे बुधवृन्दानां प्रकाश्यतेऽयं सुसन्दर्भः ॥ ८ ॥
श्रीमद्वामाचरणन्यायाचार्य्यैः प्रसिद्धविद्वद्भिः ।
सुगृहीत नामधेयैः श्रीशङ्करतर्करत्नैश्च ॥ ९ ॥
पाठविनिर्णयकर्म्मण्यनेकवारं व्यधायि साहाय्यम् ।
आवश्यककार्य्यणि स्वानि जहद्भिर्मयि स्नेहात् ॥ १० ॥
सर्व्वेवेषु मनीषिष्यादिमखण्डप्रकाशकालेऽस्मिन् ।
हार्द्दिककृतज्ञताया निवेदनेनोद्वहामि सन्तोषम् ॥ ११ ॥