पृष्ठम्:न्यायलीलावती.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
July.
1927
 


THE

CHOWKHAMBA SANSKRIT SERIES;

A

COLLETION OF RARE & EXTRAORDINARYSANSKRIT WORKS.

NO.355

न्यायलीलावती

श्रीवल्लभाचार्य्यविरचिता

श्रीभगीरथटक्कुरकृतविवृतिमनाथेन श्रीवर्धमानोपाध्यायकृन--

प्रकाशेन समुभ्दसिता

श्रीशङ्करगिश्ररचितकण्ठाभरणेन च समन्विना

काशीहिन्दु विश्वविद्यालयापकन

पण्डितश्रीहरिद्रशास्त्रिणा

टिप्पण्यादिभिः सम्पादिता ।

NYĀYA LĪLAVATI

BY

VALLABHĀCHĀRYYA

With the commentaries of Vardhauanopadhyaya.

Sankara Misra and Bhagiratha Thakkura.


Edited by Pt. Harihara Sastri,

Lecturer, Benares Hindu University.

FASCIOULUS I-१


PUBLISHED & SOLD BYTHE SECRETARY,

CHOWKHAMBA SANSKRIT SERIES OFFICE, BENARES.

Printed by Jai Krishna Das Gupta,

set the Vidya Vilas Press, Benares.


1927.