पृष्ठम्:न्यायलीलावती.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
विषयानुक्रमणिका ।


विषयः ।   पृ०  प०

संशयस्यानध्यवसायहेतुत्वनिरासोऽविघात्वस्थापन चानध्यवसाये । ४५३ २

संशयानध्यवसाययोर्विशेषः । ( प्र० ) ४५४ १४

       ( २९) स्वप्नपरीक्षाप्रकरणे -

स्वप्नज्ञानस्य विद्यात्वात्कथमविद्या चातुर्विध्यमित्याक्षेपः । ४५४ १

जाग्रद्वत् स्वप्नज्ञानतद्विषययोर्बाधाभावान्न मिथ्यात्वमिति

वर्णनम् । ४५४ ३

सम्वाद भूयस्त्वाल्पीयस्त्वाभ्यां जाग्रत्स्वप्नज्ञानयोर्विशेषाशङ्कासमाधानम् । ४५५ ३

अर्थक्रियासम्बादविसंवादाभ्यामप्युक्तविशेषानुपपत्तिस्तयोरिति वर्णनम् । ४५६ २

बहिरिन्द्रियानवच्छिन्नमनोजन्यत्वतदजन्यत्वाभ्या द्वयोर्विशेष इत्यस्य सिद्धान्तमतस्य

खण्डनम् । ४५७ १

सजातीयाबस्थाप्रबन्ध सम्वादविसम्वादयोर्जागरस्वप्नभेदकत्वस्य खण्डनम् । ४५७ ६

भेदकाभावान्तयोर्न भेद इति पूर्वपक्षिमतोपसंहार । ४५८ ५

प्रमाणत्वेनाप्रमाणत्वेनोत स्वप्नजागरत्वाभ्यां द्वयोरविशेष

इति विकल्पनिरासपूर्वकमुक्ताक्षेपसमाधानम् । ४५८ ६

लक्षणं विनापि सुखदुःखवत अनुभवसिद्धत्वात्स्वप्नजाग्रद्वोधयोर्भेदव्यवहतिरिति

वर्णनम् । ४५९ ७

जल्पवितण्डाभ्यां बादिनिरासे सिद्धोपलुतान्तःकरणजप्रत्ययप्रवाह एवं

स्वप्न इति तल्लक्षणव्यवस्थापनम् । ४६० ३

स्वप्न प्रत्यवज्जाग्रत्प्रत्ययस्यापि निरालम्बनत्वाद्विद्याविद्याविभागानुपपत्तिरिति

पूर्वपक्षः । ४६१ १

विकल्पद्वारोक्त पूर्वपक्षसमाधानम् । ४६१ ३

ज्ञानस्य बाह्यालम्बनत्व मनङ्गीकुर्वतां योगाचारबौद्धानां

मतेन बाह्यविषयेष्वाक्षेपप्रदर्शनम् । ४६१ ८

ज्ञानाद्विषयभेदे प्रकाशमानत्वस्यासम्भव इति कथनम्। ४६२ १

अनीलव्यावृत्तिर्नोलतद्धियोः साहश्यामति नैयायिकाशङ्काया

विकल्पद्वारा खण्डनम् । ४२३ ८

संशयानध्यवसाययोर्विशेषः । निरासोऽविद्यात्वस्थापनं

चानव्यवसाये । ४५३ २