पृष्ठम्:न्यायलीलावती.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

द्वित्वादीनां जातित्वनिराससाधकमनुमानप्रदर्शनम् । क०३४९ १

वल्लभोक्तानुमाने विशेष प्रदर्शनम् । ३४९ १२

अतिदेशेनैकत्व जातिनिरासपूर्वकं गुणत्वस्थापनम् । ३५१ १

सत्तायां गुणत्वनिरासः । ३५१ ३

संख्यात्वजातिसाधनम् । ३५२ १

एकत्वस्य स्वरूपाभेदरूपत्वनिरासः । ३५२ २

द्वित्वादिव्यवहानामेकत्व समुच्चयादिरूपत्वखण्डनम् । ३५३ ३

द्वित्वादिव्यवहारस्य अपेक्षा बुद्धिस्वभावनिबन्धनत्ववादि -

भासर्वज्ञभूषणकारमतयोर्निरासः । ३५६ १

निमित्तमेदाद्वित्वादेर्भेद इति प्रभाकरोपाध्यायमतम् । प्र ३५५ ११

तत्रास्वरसप्रदर्शनम् । ( वि० )

      ( १९ ) परिमाणापरीक्षाप्रकरणे--

परिमाणसाधकमानव्यवहारानुपपत्त्याऽऽक्षेपः । ३५८ ४

महयवहारे एव परिमितव्यवहारत्वकथनम् । ३५६ १

अणुत्वसाधकानुमानायोः खण्डनम् । ३६० १

उक्ताक्षेपसमाधानपूर्वकमनुमानेन परिमाणस्य गुणत्वसाधनम् । : ३६० ९

साम्प्रदायिकमतेन तत्रानुमानान्तरम् । ( प्र० ) ३६१ १९

परिमितव्यवहारस्य गुरुत्वेनार्थान्तरत्वपरिहारः । ३६२ २

परिमाणस्य गुरुत्ववृत्तिगुणत्वव्याप्यजातिमत्वे बाधकम् ।

( प्र० ) ३६३ १७

महत्पीरमाणे आक्षिपः । ३६३ २

विकल्पानुपपत्योक्ताक्षेपसमाधानम् ।

महत्वसाधकानुमानप्रदर्शनम् । ३६५ ३

वल्लभमते दीर्घत्वस्य परिमाणत्वनिरासः । १६७ १

अन्योन्याभावेनैव निर्वाहे पृथक्त्वस्य गुणान्तरत्वे किं मा-

नमित्याक्षेपः । ३६८ ३

    ( २० ) पृथकत्वपरीक्षाप्रकरणे --

ग्रवधिनिरूप्यत्वस्य पृथक्त्वाङ्गीकारे साधकत्वमित्यभिप्रायेणोक्ताक्षपसमाधिः ।

अवधित्वस्य पृथक्त्वनिरूपकरवेऽन्योन्याश्रयदोषस्तद्वारणं

च । ( प्र० ) ३७० १३