पृष्ठम्:न्यायलीलावती.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विषयानुक्रमणिका ।

विषयः।   पृ०  प ०

सादृश्यस्य सामान्येऽन्तर्भावानातिरिक्तपदार्थान्तरस्यामिति वल्लभमतम् । ७६ १

स्वत्वस्य पदार्थान्तरमाक्षेपः। (कं.) ७२ ७

स्वस्वस्य पदार्थान्तरत्वसाधकानुमानम् । कं० ७२ १७

उक्त्तक्षेपसमाधानम् । कं० ८१ ८४

स्वत्त्वसाधकशब्दप्रमाणकथनम् । प्र०

मुरारिमिश्राघुक्तं परिष्कृतस्ववलक्षणम् । (वि०) ८५ ५

द्रव्यादिनिके मिथोण्यावर्तकधर्माभावात षडेव पदार्था इति

विभागस्य न्यूनत्वाक्षेपः। ८८ १

द्रव्यत्वजातामाक्षेपः। ७९ १

गुणत्वजातावाक्षेपः । ९३ ४

नवदम्यावच्छेदकद्रव्यत्वजातिसाधनम् । ९४ ४

द्रव्यत्वजातिसाधकानुमाने विभुत्वोपाधिस्त्रण्डनम्। टी०९५ १२

कर्मत्वासिद्धिनिराकरणम् । ९७ ३

अनुगतबुद्ध्वैष द्रव्यत्वजातिसिद्धिरिति मुरारिमिश्र

मतलण्डनम्। ९८ २२

द्रव्यत्वसाधकानुमाने विपक्षबाधककथनम् । ९९ ३

गुणत्वजातिसाधकानुमानवर्णनम् । १०० ४

द्रव्यत्वादिजातीनामुपदेशव्यंग्यत्वकथनम् । (प्र.) १०० ७

द्रव्यादित्रिके अर्थत्वजातिनिरासः। १०२ १

न्यूनस्वाक्षेपोपसंहारेणोद्देशप्रकरणसमाप्तिः। १०३ ३

      (२) पृथिवीपरीक्षाप्रकरणे ----

नवैव द्रव्याणीतिविभागाक्षेपाभिप्रायेण पृथिवीवजातावा क्षेपः। १०७ १

अवैलक्षण्यात पृथिव्यां पाकजस्पर्शे आक्षेपः। १०९ ३

पृथिव्यामितरभेदलाधकपृथिवीत्वजातिसाधनमा ११३ ४

सुस्त्रसमवाधिकारणत्वेन संसार्यात्मनिष्ठात्मस्वजातिस्वीकारा। (प्र०) ११५ ५

पृथिवीस्पर्शस्थ पाकजस्वार्थे वैलक्षण्यसाधनम् ११७

पृथिवीस्पर्शे पाकजत्वसाधकामनुमानम् । (टी.) ११८ ११

      (३) अवयविपरीक्षाप्रकरणे--

उपोध्दातसमत्या सङ्बातातिरिक्तावयविसाधनम् । १२० ३