पृष्ठम्:न्यायलीलावती.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणासूचीपत्रम् ।


  पृष्ठात् पृष्ठान्तम्

    (२) वैधर्म्यपरिच्छेदे-

५९ व्यतिरेकिपरक्षिाप्रकरणम् । ७३२  ७४५

६० व्यतिरेकिविशेषपरीक्षाप्रकरणम् । ७४६  ७५२

६१ पदार्यलक्षणप्रकरणम् । ७५२  ७५६

६२ द्रव्यलक्षणप्रकरणम् । ७५७  ७५८

६३ गुणलक्षणप्रकरणम्। ७५९  ७७७

    (३) साधर्म्यपरिच्छेदे-

६४ घड्पदार्थसाधर्म्याक्षेपप्रकरणम् । ७९४

६५ पदार्थसाधर्म्यसमाधानप्रकरणम् । ८२१

    (४) प्रक्रियापरिच्छेदे-

६६ द्रव्यप्रक्रियायां द्ददणुकसिद्धिप्रकरणम् । ८२२   ८३९

६७ पाकजप्रक्रियाप्रकरणम् । ८३६

६८ द्वित्वादिसंख्योत्पत्तिप्रक्रियाप्रकरणम् । ८३७  ८४२

६९ परिमाणप्रक्रियाप्रकरणम् । ८४२  ८४७

७० द्विपृथक्त्वप्रक्रियाप्रकरणम् । ८४७  ८४८

७१ संयोगप्रक्रियाप्रकरणम् । ८४८  ८४९

७२ विभा प्रक्रियाप्रकरणम् । ८४९  ८५७

७३ परत्वापरत्वप्रक्रियाप्रकरणम् । ८५८  ८५९

७४ (प्रासङ्गिक) ज्ञातताप्रक्रियाप्रकरणम् । ८६०  ८६१

७५ संस्कारप्रक्रियाप्रकरणम्। ८६२  ८६३

७५ प्रकरणानि ।