पृष्ठम्:न्यायमकरन्दः.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मृ०-हन्तेदं रजतमित्य तत्रैव भाववेदनात्सापि िकि इन्नाश्रीयते, विरोधादिति चेद्, अथ कोयं विरोधेो वित्ती चेदुभयमावेद्यतो रूपरसवद्, । अथैकत्र भावाभावावेकस्य विरुद्धरावन्यत्रानुपलम्भात, तत्किमिदानीमनाश्रयणीयमेवान्यत्रानुपलम्भात तृती यस्यां प्रकृतावाकारद्वयं, तत्रैव तूपलम्भादाश्रयणे प्रकृतेपि समानं, तथा सति तद्ददेव'सहोपलम्भप्रसङ्ग इति चेन्मैवं, विचित्रसामग्रीकत्वेनापि तद्भावोपपत्तेः यस्य खल्वातपाक्रान्तिकामलादिदूषितमालोचनममु टी०-अभावबोधादभावसद्भाववत् तत्सद्भभावोपि तद्वेदनात्किमिति न स्वीक्रियत इति परिहरति “हन्त' इति, संविदव हि विषयसत्त्वोपगमे शरणं सा चेवदुभयमावेदयति को विरोध इति परिहरात “अथ कोयम्” इति । रूपरसयोरेकत्र दृष्टत्वादबिरोधो भावाभावयोरनेवंरूपत्वन विरोधं शङ्कने “अथैकत्र'इति, । अन्यत्रादर्शनेन परिदृश्यस्या स्वीकारे नपुंसकेप्याकारद्धयं न स्यादित्यनिष्टापादनेन परिहरति 'तांत्कम्' इति, युगपत्सामग्रत्यभावादेव सहानुपलम्भोपपत्ति रिति परिहराति “विचित्र' इति । तदेव स्पष्टयति “यस्य’’ इति, आतपाक्रान्त्या कामलादिदोषेण च दूषितं नयनामिति यावद्

  • झीव इति यावद् ।

+ यथा नपुसक युगपाकारद्वयोपलम्भस्तद्वदत्रापि शुक्तिरजतयेोर्युगपदुपलम्भ प्रसङ्ग स्यादित्यर्थ ।