पृष्ठम्:न्यायमकरन्दः.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ न्यायमकरन्द मू०-मन्योन्यात्मकता वस्त्वन्तरं, तद्वीर्दकारास्पदमेव वा भवद्, रजतमव वा, उभयातरराककृम्भाद् वा, पूर्वत्रेक्षदमियेव प्रत्ययः स्यान्न पुना रजतमिति, पर स्मिन् तु कान्ताकरादावेव रजतमिति स्यान्न पुनरिदामि ति, प्रदेशभेदास्मरणेपि रजतमित्येव स्यान्न पुनरिदमिति तृतीये त्विदं रजतमितिप्रतिभासो दूरनिरस्तावकाश एव, नचास्ति प्रकारान्तरेणोपाख्येयत्वसम्भवः, तत्सम्भवे वा दुनवारमानवाच्यत्व तस्य तन्मात्रलक्षणत्वाद् । टी०-इति । वस्त्वन्तरत्वं विकल्प्य दूषयति-“तद्वरीदम्' इति । उभयरूपतापक्तस्तु स्पष्टदूषणतयोपेक्षितः, तत्र वाधाद्यनुपपत्ति प्रसङ्गस्योक्तत्वाद् ॥ ननु दोषात्प्रदेशभेदो नावगम्यत इति तत्राह-- “प्रदे शभेद्' इति । “दूरनिरस्तावकाश' इति । कुम्भादेर निद्मंशत्वादरजतत्वाचेति भावः । अभ्युपगमे दोषमाह

  • तत्सम्भवे वा ?' इति, ।

शुक्तिरजतयोः स्वरूपेण सत्त्वादलीकं तत्तादात्म्यं तदनुषक्त तया भासते न पुन. सदंशास्पृष्टमलीकं तस्य कचिदप्यपरोक्षतया

  • पूर्वत्र = प्रथमे कल्पे ॥