पृष्ठम्:न्यायमकरन्दः.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ न्यायमकरन्दै म०-पनर्विषयस्याप्यलीकस्येतेि साम्प्रतं. विज्ञानान्तरपि तत्प्रसङ्गाद्, अलीकालम्बनभेदावच्छिन्नस्यैव तस्य तथा त्वान्नातिप्रसङ्ग इति चेत् कथं तर्हि तदवच्छिन्नस्य व्याप्यताया तस्याप्रमाणता, तदेवं मायाशरीरताविशेषेपि कस्य चिदर्थाविसंवादा त्प्रामाण्यं कस्य चिन्नेति न किञ्चिद्वद्यम् उक्त हेि–“मणिप्रदीपप्रभयेोर्मणिबुद्धयाभिधावतोः, मिथ्याज्ञानाविशेषेपि विशेषोऽर्थक्रियां प्रति” इति, । एवं चेदमपास्तं यदाहुः-प्रतिष्ठितप्रामाण्यप्राचीनप्र

  1. ी-पयति-“ विज्ञानान्तरेपि ” इति,

द्वितीयं पक्षमुत्थ्याप्य दूषयति-* अलीक ” इतेि, विशि ष्ठस्य प्रमितिजनकत्वे विशेषणस्यापि तदवश्यंभावीत्यर्थः, उक्तव्यवस्थामुपसंहरति-“ तदेवम् ” इति, सर्वस्य मायामयत्बे विसंवादाविसंवादव्यवस्थापि कथं स्या दिति शङ्कां धम्र्मकीर्तिवचनेन परिहरति-* उक्तम्” इति, प्रत्य क्षादीनां सांव्यवहारिकप्रामाण्योपपादनेनेदमपि चोद्य निराकृतमि त्याह-* एवंच' इति, एकप्रमाणवादिनापि चार्वाकेपणाध्यक्षस्य प्रमाणद्वयवादिवौद्धेनाध्यक्षादेः प्रामाण्यस्य खीकरणात्प्रतिष्ठितम्, आगमस्य खरूपें प्रामाण्ये च विप्रतिपत्तरप्रतिष्ठितं प्रामाण्यं, पदप दार्थयोः स्वरूपम्रहणे प्रत्यक्षस्य संगतिग्रहणे चानुमानार्थापत्योरुप योगात्प्राचीनत्वं, प्रतिष्ठिताप्रतिष्ठितयोः सापेक्षनिरुपेक्षयोश्ध विरोश्रे प्रतिष्ठितं निरपेक्षं च प्रवलमितरदू दुर्वेलामिति न्यायादागमस्याप्रा माण्यमित्यर्थः, ।