पृष्ठम्:न्यायमकरन्दः.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-त्पत्तेः, अक्रमाच कारणात्कार्यक्रमानुपपत्तेरिति. वाह्यसामग्यूवच्छिन्नाच ततो युगपदुत्पत्तिप्रसंगात्, । नापि पश्चिमः,तथाहि कुंभज्ञानोत्पत्तिसमकालं म नसि क्रिया ततो विभागस्ततः पूर्वसंयोगविनाशस्तत उत्तरसंयोगोत्पत्तिस्ततो ज्ञानान्तरमिलेि वहुतरकाल टीऽ-भवयोर्युगपदुत्पत्तिप्रसंगोऽपेक्षणीयांतरराभावादित्यर्थः । दूषणा न्तरमाह-*अक्रमाञ्च' इति, ॥ कारणक्रममन्तरेण कार्यक्रमस्या कृस्मिकत्वप्रसंग इत्यर्थः । एकत्वेपि मन:संयोगस्य तच्चदिन्द्रियम नस्सन्निकर्षस्येन्द्रियार्थसन्निकर्षस्य च क्रमभावित्वाद्स्येव कारण क्रम् इत्यत आह--* बाह्य * इति, । आत्मसंयुतेन मनसाधि ष्टितेन्द्रियैर्धटादीनां युगपत्सन्निकर्षे घटपटादिविषयानेकशानयौ गपद्यप्रसङ्गोपेक्षणीयान्तराभावाद्, अत एकस्यात्ममन:संयोगस्यैक ज्ञानजनकत्वनियम, इति भावः । संयोगान्तरेणेतेि पक्ष दूषयति -* नापि *” इति, । उत्खर तद्देवमनुभवस्रसरणरूपकाष्येभेदः पुरिष्टश्यमानस्तदुपपादकासमवायिकारणभेद कल्पयतीत्युक्तमिदान कार्यक्रमीपि क्रमवत्कारणमन्तरेणानुपपद्यमानोऽसमवायिकारण कृम कल्पयति ततश् सयीगस्याऽसमवायिकाणस्यानेकत्वमिताह - ‘अक्रमाञ्च' इति, बलु भवतु कारणक्रमः, तथापि नासमवायिकारणस्य सी,ऽपितुविषयेन्द्रियसयोगाद्विरूपा या •चय भावः - यत्र युगपदेवू विषयेन्द्रिग्रसयीगस्तच युगप्रदेवालेकानि शानानि जाये रन् शतु तदति, तस्मात् तत्रापि कार्यक्रमश्चयीक की बाझसामग्यतिरिक्तस्यान्तरख का रहखे छामी वाव्य:, तत्र चाक्षमनसैोरेकत्वान्मायीयात्परिशेषात् तयोः संयोगलचणा झमवायिका९षक्रम् एव प्रयीणूकी वक्तव्यः, ततश् सिङ्गमसमवायिकारणस्य क्रमवत्वमिति,