पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


आत्मधर्मवाभ्युपगमेऽपरिहार्यदोषप्रसक्तिश्च ।
 यद्यामधमोंऽहङ्कारो नित्यत्वं तस्य बोधवात् ।
 नित्यावे मोक्षशास्राणां वैयर्थ प्रामुयाडूवम् ॥ ३३ ॥
स्यात्परिहारः स्वाभाविकधर्मत्वाभ्युपगमेऽप्याम्रादिफलवदिति चेतन्न ।
 आम्रादेः परिणामिावाहुणहानिर्गुणान्तरैः ।
 अविकारि तु तद्रह्म “न हि द्रष्टुरि”ति श्रुतेः ॥ ३४ ॥
अहङ्कारस्य चागमापायिावातङ्कर्मिणश्रानित्यत्वं प्राशोति
 आगमापायिनिष्ठत्वादनित्यत्वमियादृशिः ।
 उपयन्नपयन्धमों विकरोति हि धर्मिणम् ॥ ३५ ॥


न्वयाञ्चेति । अहङ्कारो नात्मधर्मः । अयावदात्मभावित्वाद्देहवदित्यर्थः ॥ ३२ ॥

 इतश्चाहङ्कारस्यानात्मधर्मत्वमित्याह आत्मधर्मत्वेति । अस्तु तर्हि नि त्यत्वमपीत्यत आह नित्यत्व इति ॥ ३३ ॥

 ननु यावद्रव्यभावित्वाभावेऽपि श्यामत्वादेर्धर्मत्वं दृश्यते तस्माद्हङ्कारस्यानित्यत्वेऽपि नित्यात्मधर्मत्वमुपपद्यत इति शङ्कते स्यादिति । परिहरति तन्नेति । आम्रादिद्रव्यस्य परिणामित्वेन गुणान्तरोद्यसम्भवात्तेन स्वाभाविकस्यापि गुणस्य नित्यनिवृत्तिः सम्भवति । ब्रह्मणस्तु कूटस्थत्वेन गुणान्तराभावात्तद्धर्मस्याहङ्कारस्य न निवृत्तिः सम्भवति । ततश्चात्मनो नित्यत्वात्तद्धर्मस्याहङ्कारस्यापि नित्यत्वमेवेति भावः ॥ ३४ ॥

 पूर्वमहङ्कारस्यानित्यत्वान्नित्यात्मधर्मत्वमनुपपन्नमित्युक्तमिदानीमात्मनो नित्यत्वादनित्याहङ्कारधर्मित्वमयुक्तमित्याह अहङ्कारस्येति । आगमापायिनोऽहङ्कारस्य निष्टास्थितिर्यस्मिन्नसावागमापायिनिष्ठस्तस्य भावस्तत्वं तस्मादित्यर्थः ॥ ३५ ॥