पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदाह यागाः -

“दाऽनं प्रथिवी पात्रमिति पात्राभिमन्त्रम्
छत्वेदं विश्णुरित्यन्ने विज्ञाडुठे निवेशयेत् ।
विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति वै क्रमात् । ।
बारिष्वप्रमदत्तेषु तमङ्गुष्ठं ततः क्षिपेत्’ इति ॥

अङ्गुष्ठनिवेशने विशेषः ।

“परिहृत्य च नाडुटं द्विजस्यान्ने निवेशनम् ।
यः करोति द्विजो मोहाचढं रक्षसि गच्छति इति ।

ननु केचित्

‘‘अग्नौकरणहीने तु आङ सङ्कल्पजे तथा ।
नाङ्गुष्ठेन स्पृशेदनं मधु वाता ऋचं जपेत्

इति निषेधो दृश्यते । अनुपपन्नमिदं परिशिष्टबौधायनादिवा

क्यैर्विरोधात् । तत्र हि अङ्गुष्ठपरिवेषणं दृश्यते । अतो यत्किञ्चिदेव ।
अत्रात्रिः

हस्तेनाषुक्तमन्नाद्यमिदमनमुदीरयेत् ।
स्वाहेति च ततः कुर्युः स्वसत्ताविनिवर्तनम् ।

इदं वैश्वदेवविषयम् । पितृविषये

“‘गोत्रसम्बन्धिनामानि त्विदमन्तं ततः स्वधा ।
पितृक्रमादुदीर्यति स्वसचां विनिबर्हयेत्" इति ।।

स्वस्मनिवृत्तिस्तु इदं देवेभ्यो न ममेत्येवंरूपा । एतच्च

दम्पती ,कुयाम् । न्निकाण्डमण्डना अत्राहुः।