पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३३
श्राद्धसारे ब्राह्मणपूजाप्रकार

विप्रानुद्धरते पापात् पितृमातृगणानपो'ति ।

ब्राह्मणोपवेशनानन्तर त्रिःप्राणानायम्य तिथ्यादि स्मृत्वा

पूर्वोक्तगुणविशिष्टतिथौ प्रक्रान्तं श्राद्धकर्म करिष्ये इति सङ्कल ।
क्रतुस्मृत्याऽनुतिष्ठेत् । अपवित्रः पवित्रो वा इति जपित्वा

“श्राद्धभूमौ गया ध्यात्वा ध्यात्वा देवं गदाधरम् ।
वस्त्रादींश्च पितृन्ध्यात्वा ततः श्राद्धं प्रवतेते

इति भूमौ हस्तं निक्षिप्य जपे ।‘aभ्यां चव नमस्कृत्य ततः

श्राद्धं प्रवर्तयेदिति च पठेत्। अत्र द्वितीयायै तृतीया । ततस्तिलोदकेन
पाकादिप्रोक्षणं कार्यम् ।
‘शुद्धवतीभिः कूष्माण्डीभिः पावमानीभिः पाकादि प्रोक्षये
दि"ति स्मरणात् ।
अत्रैवं व्यवस्था व्याख्येया । वेदत्रयाशयेन मुक्तत्रयं, तत्र
शुद्धवत्यः छन्दोगविषयिण्यः । एतं चित्रं स्तवामेति शुद्धवस्यः ।
कुष्माण्डयोऽध्वर्युविषयाः । यद्देवा देवहेडनमिति कूष्माण्डयः। पाव
मान्यः सुवर्जन इति पावमान्यः । तत एतैर्मन्त्रैस्तिलोदकं विधायेति।

उभौ हस्तौ समौ कृत्वा जानुभ्यामुपरिस्थितौ ।
स प्रश्रयं चोपविष्टान् सर्वान्पृष्ठेद् द्विजोत्तमान् " इति ।
ततः-देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः

इति मन्त्रं त्रिः पठेत् ।

“श्रावेऽवसाने श्रद्धस्य त्रिरावृत्तं जपेत्सदे"ति वचनात् ।
पिण्डनिर्वपणे चैव जपेदेतत्समाहितः ।