पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१००
नृसिहप्रसादे

याश्च सङ्गमे श्रीपर्वते कालोदके उत्तरमानसे वडवायां सप्तर्षी विष्णु
पादस्वर्गमार्गप्रदेशे गोदावयों गोमत्यां वेत्रवत्यां विपाशायां वितस्ता
या शतव्रतोरे चन्द्रभागयामैरावया सिन्धोस्तीरे दक्षिणे पञ्चनदे
मानसे चैवमादिष्वन्येषु तीर्थेषु सरिद्वरासु सङ्गमेषु प्रभवेषु पुलिनेषु
प्रस्रवणेषु पर्वतनिझीरेषु वनेषु वनोपवनेषु च गोमयेनोपलिप्तेषु तेषु
मनोषु चेति । अत्र पितृगाथा भवति

"कुलेऽस्माकं स जन्तुः स्यात् योनो दद्याज्जलाञ्जलीन् ।
नदीषु बहुतोयासु शीतलाशु विशेषतः ।
अषि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
गयाशीर्षे वटे श्राद्धे यो नः कुर्यात् समाहितः ।
एष्ट-या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत्।
गयाशीर्षप्रमाण चादिपुराणेऽभिहितम् ।
‘पञ्चकोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः।
महानद्याः पश्चिमेन यावद् गृधेश्वरो गिरिः ।
उत्तरे ब्रह्मकुण्डस्य यावद्दक्षिणमानसम् ।
एतद् गयाशिरो नाम त्रिषु लोकेषु विश्रुतम् इति ।

तथा

‘द्रोणीचाटनदीधारा सरः शोणनदं तथा
द्वारिका कृष्णतीर्थं च तथाऽधुंदसरस्वती ।
नदी मणिपती नाम तथा च गिरिकणिका ।
धूतपापं तथा तीर्थ समुद्रो दक्षिणस्तथा । ।