पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/7

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

世 दशकीस्तुशताब्दात् परएवेत्यत्र न कोऽपि विशयलेशः । यस्य कस्याऽपि साधनस्य अनुपलम्भात् ग्रन्थकर्तृविषये एतदपेक्षया न एकमपि पदं पुरः प्रक्षेप्तुं ॐ९: महद्द् ।। यदि केऽपि 'ख़्'शोधकः तिलकचरितं आविष्कुर्युः तर्हि तान् प्रति कृतज्ञाः भवेम। अयं तु अस्माक अन्तर आशयः-* सुश्लिष्टां सूलरचनां मृदुमधुरां विवृर्तिं लेकवेदसाधारणानि उदाहरणानि च पश्यद्भिः नूनमयं तिलकः यः कोऽपि प्राचीन एव वैयाकरणकुलतिलकी भवेदिति अनुमातुं शक्यते, ' इति । कृतिरक्तमिदं पार्थक्येन निपताव्ययेोपसर्गविषये सकलसंशयाप्नोदकंवा साधुप्रयोगबोधकत्वाच गीर्वाणभाषाभिलषिणमितीव उफ्युज्यत इति सुदृढं विश्वसिमः । एताइर्श निगूढं रत कलयत संपादकानों प्रकाशयतां श्रीवेइटेधरदेवसानाधिकृतांनां च औदार्य विबुधलाम्यं विलसतीति अन्तो वक्तव्यं प्रधानं वचः । दोषज्ञ यथत मदीये प४itकेि कर्मणि दोषान् पश्येयु: तहिं कृपया क्षन्त्वा स्वीयां गुणज्ञतामेव प्रकटयितुमर्हन्तीतेि सप्रश्रयं विज्ञापयामि ॥ আঁীয়াইম্বয়েস- fà महाविणालयः, विज्ञापयिता विबुधावधेयः নিবন্ধনি अप्पल् सोमेश्वरशर्मा, P. o, L ጝሄኣሎፃፃ-ፃና'ላን. व्याकरणसाहित्यविद्याप्रवीणः । म्याकरणाचार्य. ॥