पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/5

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

aft ՀԿ . Ki: कृतिरियं श्रीवेङ्कटेश्वरप्राच्यमहाविद्यालयकुलपतिभिः श्रीमत्परवस्तु वेङ्कटरामानुजखामिभिः संपादिता। न्यक्सचेयं दीर्घकाले संपादकीनां पितामहै: पूज्यपादैः कविपण्डितसार्वभौमैः कीर्तिकयैः महामहोपाध्यायैः श्रीमत्परवस्तु वेटरङ्गचर्यमहाशयैः प्रतिष्ठिते आर्षज्ञाननिलयभूते “ आर्षग्रन्थालय "नानि पुस्तकमाण्डागारे। विशाखपट्टणखमिदं पुस्तकागारं निधिनिर्भ बहूनि उत्तमानेि अपूर्वीणि ज्ञानविज्ञानदायकनि संस्कृतान्ध्रमयानि ग्रन्थरतानि लोकाय पूर्व व्यतरत्अद्य वितरति-उतरल वितरिष्यति चेति विदितचरमेवेदं ज्ञागां समेषाम् । तादृशेषु रत्नेषु अन्यतममिदं कृतिरलं एतर्हि श्रीमतां संपादकनां श्रद्धावशात् अभिव्यक्तमिति महदिदं प्रमोदस्थानम् । अद्ययात् अयं प्रन्थः न कुलाऽपि प्रकाशितपूर्व इति च अपरं प्रमोदा स्पदम्। अस प्रतिकृतिस्तावत् आन्धलिप्यां कीस्तुशकीये १९११ (1911 A.D.) क्सरे लेिखित विराजते। संपादकानाममजै: श्रीमत्परवस्तु बेक्टरङ्गनाथसाभिमहोदयैरेक्षा समलेखि । अस्यां ग्रन्थतत्कविक्षक चरित लेझतोऽपि नोद्वह्नितम् । केवलमादितः प्रभूति अन्तं ग्रन्थ एव संकलितः । अतो ग्रन्थाऽगमादिविषयके चरितज्ञाने वयं सहायशून्याः जाताः स्मः । प्रतिकूल्यन्तरस्य कुक्ताऽपि अनुपलभाच विमर्शल संबादल बी अवकाशः सुतमां नाजनेि। ग्रन्थममुं संपादक: निरवधिकेन वासस्येन अन्तेवासिने मर्थ परिष्का• रार्थमदु:। यथाशक्ति ज्ञानलेशेन अहमिर्म पर्यष्कर्षम्। प्रतिकृतौ तत्रतत्र लेखने साङ्र्यमक्र्तत । पौर्वाफ्र्य कविज्ञइन् । अवान्तरविभागादिकमपि कुतचित् न अवलम्ब। एतदादिक सर्व मर्यादामनकम्य मया सुषु संक्षेतर। तक्तत ग्रन्थोऽपि ईश्छुः । तादृशो भागः प्रायेण तथैव विसृष्टः। यत यत अर्थविषये विक्यान्तरेबा संशयादिक जयते तत्तत कुडलीकरणपभचिहहनादिना सर्व