पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/42

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

憩 निपाताळणीाक्तगैति: 'तोसुन्। कसुनेजन्तम् । भाकलक्षणे स्वेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् । (पाणिनिसूत्रम् ।। ३-४-१६) । पुरा सूर्यस्योदेतो राघेयः । सृपितृदोः कछुन् । (३-४-१७)। पुरा कूल्स्य विसृगे विरप्सिन्। कृत्यायें तवैकेन केन्यत्वनः।। (३-४-१४) । नग्लेच्छितबै नापभाषितवै । दृशे विश्वाय सूर्यम् । आमन्तम् । कास्प्रत्ययादाममन्त्रे लिटेि । (३-१-३५) । कार्साचके। चिकीर्षमास । तूा, ल्यप्, तुमुन्, णमुल्, खमुञन्तम् । तू -समानकर्तृकयोः पूर्वकाले । (३-४-२१)। भुकृा गतः । ल्य-समासेऽनञ्पुर्वे क्रुी ल्यप् ।। (७-१-३७)। पलाय्य गतः । तुमुन्-तुमुन्खुलै क्रियायां क्रियार्थायाम् ।। (३-३-१०) । भोर्तु याति । णमुलू-आमीक्ष्ण्ये एमुरुच । (३-४-२२)। पायंपार्य पिब बहु पयः । निमूलसमूलयोः कषः । (३-४-३४) । समूलकाषं कषति । खमुञ्-कर्मण्याक्रोशे कृञः खमुञ् । (३-४-२५) । चैौरङ्कारमाक्रोशति ॥ तसिलू, ह, तलु, दा, अधुना, दानी, हिँलू, थालू, धा, ध्यमुन्, धमुञ्, शस्, च्वि, डच् , साति, त्रा, कृत्वसुच्, सुच्, तरां, तमां, वति, ना, नान्, अस्तात्यर्थाः, सद्य अयः । पचम्यातसिल्। (५-३-७) । सर्वतः । आद्यादिभ्यश्ध । (वचनम्)। आदितः । मध्यतः । इदभो हः । (५-३-११) । इह । कुह । सप्तम्यास्त्रल् । (५ ३-१०)। तत्र। किंयतदः काले दा। (५-३-१५) । सर्वदा। यदा । तद। कदा । असिन् कॉले= अधुना। दानीम्। तदो दाच । (५-३-१९) । तदनीम्। अनद्यतने हिंलू। (५-३-२१)। कसिन काले= कहैिं। यहिं। प्रकारवचने थालू। (५-३-२३)। तथा । सर्वथा । संख्याया विधावें धा । (५-३-४२)। एकेन प्रकारेण एकधा । प्रोढा। एकाद् धो ध्यमुअन्यतरस्याम् । (५-३-४४) । ऐकध्यन् । द्वेिच्योश्व धमुन्। (५-३-४५) । छैधम् । द्विधाच । तैधन्। त्रिधा। (धश्चत्रेधाः) एधाच।(५-३-४६)। त्रेधा । बह्वल्पार्थात् शस्कारकात् (५-४-४२) । अल्पशः । अभूततद्भावे च्विः ।। (५-४-५०) । शुक्रीभवति । अव्यतानुकर 1. अत्र मातृकायाँ लेखनमतीव संकीर्णम । अतः विवेच्य ससङ्गति लिखितम्। न काऽपेि कल्पना कृतेति विभागानी॥