पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/29

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निपातकाण्डम् R खरंध्र पक्का अद्धपादौ ॥ १३१ ॥ अ अमक () । ह इन्द्र पश्य। ई ईइकुसंसारः। उ उतिष्ठ । ऊ ऊर्धकेशिन् । ए इतो भव ।। ऐ ऐश्वर्यमताः । ओ श्रावय । औौ और्ष दुर्मरोऽसि ॥ प्रत्ययप्रतिरूपका अपि निपाता दृश्यन्ते। मूर्सति कुला त्याज्यः । हुवा चिन्तेयम् ! :५.५६ । प्रसज्य प्रतिषेधः । ইকবাল गामत्याजेतिक॥ () इति निपताव्याप्सर्ग सैौ (तिलका,थां) निपातकाण्डं प्रथमम् ॥ il : Il