पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ३]
२३
भक्तस्वरूपवर्णनम् ।


 ननु किमर्थं भक्तान् स्तौषि, त्वमपि[१] नामानि पठन्, गुणकथाश्च कथयन्, मद्रूपं च स्मरन् तेषामन्यतमो भवेत्याशङ्कायामहं तावत् तान् भक्ताननुकर्तुमसमर्थ इत्याह-

गदक्लिष्टं कष्टं तव चरणसेवारसभरे-
 ऽप्यनासक्तं चित्तं भवति वत विष्णो ! कुरु दयाम् ।
भवत्पादाम्भोजस्मरणरसिको नामनिवहा-
 नहं गायंगायं कुहचन विवत्स्यामि विजने ॥ २ ॥

 गदेति । बाह्यैर्वातादिभिरान्तरै रागादिभिश्च गदैर्व्याधिभिः क्लिष्टं सञ्जातक्लेशं मदीयं चित्तं तव चरणसेवारसभरे भवत्पादाम्बुजोपासनरूपे सुखातिशयेऽप्यनासक्तं समाधातुमशक्यं भवति, कष्टं वत खिन्नोऽस्मि । हे विष्णो ! मय्यनन्यशरणे दयां कुरु। अहं तु भवत्पादाम्भोजस्मरणे[२] रसिकः यद्यहमरोगोऽभविष्यं तर्ह्यस्मरिष्यमिति सोत्कण्ठः सन् नाम्नां निवहान् समूहान् गायंगायं पुनःपुनः सङ्कीर्तयन् कुहचन कुत्रापि विजने प्रदेशे विवत्स्यामि[३] विशिष्टं वासं करिष्यामि ॥ २ ॥

कृपा ते जाता चेत् किमिव न हि लभ्यं तनुभृतां
 मदीयक्लेशौघप्रशमनदशा नाम कियती ।
न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता
 भवद्भक्ता मुक्ताः सुखगतिमसक्ता विद्यते ॥ ३ ॥

 कृपेति । अयि विष्णो! ते कृपा जाता चेत्, तनुभृतां स्त्रीशूद्रादीनां गजमृगादिशरीरभाजामपि किमिव हि न लभ्यं, तिष्ठन्त्वितरे पुरुषार्थाः, त्वदैक्यं मोक्षोऽपि तेषां सुलभ एव । एवं स्थिते मदीयाः क्लेशा विविधा आधयो व्याधयश्च तेषामोघस्य समूहस्य प्रशमनदशा समूलोन्मूलनरूपावस्था कियती अतिलघीयसी नाम, यथा ज्वज्वालावलीढतूलराशेः प्रशमनदशा, तद्वदिति भावः । नन्वेतादृक्कृपापात्रीभूता दुर्लभा इति चेद्, नेत्याह - न के क इति । के के जना अनिशं सर्वदा शोकाभिरहिताः निवृत्तशरीराद्यहंममाभिमानतया तन्मूलाधिव्याधिक्लेशविरहिताः भवद्भक्ताः भवतीश्वरे लब्धप्रेमतया नामानि कीर्तयन्तश्चरितानि गायन्तश्च मुक्ता जीवन्मुक्ता भूत्वास्मिन् लोकेऽसक्ताः परानुग्रहैकपरा: सुखगतिम् अभीष्टसञ्चारं न


  1. 'पि प' क. पाठः.
  2. 'ण' ख. पाठः.
  3. 'मि. वा' क. पाठः.