पृष्ठम्:नारदसंहिता.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ३३. ( १२९) रोनासे रहित मुरदाका दर्शन हो तो गमनकी सिद्धि होतीहै । और रोनासहित मुरदाका दीखना प्रवेशसमय सुखदायी है ।। ८४ । पतितक्लीवजटिलोन्मत्तवांतौषधादिभिः । अभ्यक्तकाष्ठान्यस्थीनि चमगारतुषाग्निभिः ।। ८४॥ ओर जातिपतित, हीजडा, जटाधारी, बावला, गमन करता हुआ, औषधि, मांलिश तेल आदि लगाना, काष्ठ, हड्डी, चांम, अंगार, तुष, धूमाकी अभि ।। ८५ ।। गुडकार्पासलवणसातैलतृणोरगैः ।। वंध्या व्यथितकाणौ च मुक्तकेशो बुभुक्षितः ॥ ८६ ॥ गुड, कपास, लवण,चरबी, तेल, तृण, सर्प, वंध्यास्त्री, रोगीपुरुष, काण, खुलेकेशोंवाला, भूखा ॥ ८६ ॥ प्रयाणसमये लग्ने दृष्टे सिद्धिर्न जायते ॥ प्रज्वलाग्निः शुभं वाक्यं कुसुमेक्षुसुरागणाः ॥ ८७ ॥ ये सब गमनसमयके लग्नविषे दीखजावें तो कार्यसिद्धि नहीं हो । और जलतीहुई अग्नि शुभदायक वचन, पुष्प, ईख, मदिरा १८७tt गंधपुष्पाक्षतच्छत्रचामारांदोलूका नृपाः । भक्ष्यं शुभफलं चैवेभोऽश्वाजौ दक्षिणे वृषः ॥ ८८ ॥ गंधू, पुष्प, अक्षत, छत्र, चाँमरडोली, पिन्नस, राज, भक्ष्यप- दार्थ,शुभफल, हस्ती अश्व, दहिनीतर्फ, आयाहुआ वृष ॥ ८८ ॥ मत्स्यमांसं सुधौतं च वस्त्रं श्वेतवृषध्वजः । । पुण्यस्त्री पूर्णकलशरत्नश्रृंगारगोद्विजाः॥ ८९॥