पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानाथर्णवसंक्षेपे तदा स्त्रियां कुसीदायी कुटीरस्तु पुमानयम् । क्षुद्रागारे कर्कटे तु द्वे कुम्भीरस्त्वयं द्वयोः || १४३ ॥ नक्रे चोरे पुन(स्त्रीः?स्त्रि)स्यात् कुम्भी लस्तु पुमानयम् | स्यालाख्यमत्स्ये त्रिषु तु लोकच्छायादिहारिणि ॥ ५४४ ॥ चोरे च कुन्दुमस्तु स्यात् पुमान् पुञ्जे द्वयोः पुनः। मार्जारे कुट्टिनी तु स्त्री शम्भल्यां कुट्टना पुनः ॥ ५४५ ॥ छेदने कुत्सने चापि न ना स्यात् कुनटी पुनः । स्त्रियां मनःशिलायां स्यात् कुत्सिते तु नटे द्वयोः ॥ ५४६ ॥ कुशिकस्तु क्रोष्टरि द्वे स्यादुलूकेऽप्यथो नपि । क्षुद्रकं फाणिताभिख्ये विकारे स्याद् गुडस्य हि ॥ ५४७ ॥ तथैव कुप्यलवणसंज्ञे स्याल्लवणान्तरे । द्वे तु क्षत्रियभेदे स्यात् क्षुरमस्तु पुमानयम् ॥ ५४८ ॥ अर्धचन्द्राख्यशस्त्रे स्यात् कश्चित् त्वश्वान्तरेऽभ्यधात् । कुचिका त्वङ्कुटाभिख्ये कपटोद्घाटयन्त्रके ॥ १४९ ॥ तूलीसूचिकयोश्चाह रभसो भीरुभीषणे । साधने कुश्चितरि तु त्रिरथो कुञ्जरा स्त्रियाम् ॥ १५० ॥ पाटलायां च धातक्यां द्वे तु हस्तिन्यथ स्त्रियाम् । काञ्चनद्रौ गुलूच्यां च कुण्डली क्की तु पाशके ॥ १५१ ॥ अस्त्री तु कर्णवेष्टे स्यात् त्रिलिङ्गयां च परोऽवदत् । कुद्दालतु पुमान् गोदारणाख्ये खानसाधने ॥ ५५२ ॥ १. 'दूयोरय' क. ड. च. पाठः, २. 'लु' ग. पाठ:. ३. 'च्छे' ग. पाठः, ४. 'ख्य' ग. पाठ:. ५. 'वा' व. पाठः, § 'वृषाकप्यग्निकुसितकु. सदानामुदात्त:' (४. १. ३७) इति सूत्रे 'कुसिदशब्दो ह्रस्वम ध्यो, न तु दीर्घमध्यः' इति सिद्धान्तकौमुदी ।