पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे देहल्यां चाथ कुशलं निपुणे त्रिः क्षमेऽपि च । क्षेमे मङ्गलयुक्ते च दीक्षितेऽप्यजयोऽथ नप् ॥ ४९७ ॥ पर्याप्तौ मङ्गले पूर्णे स्यात् कुसुम्भं तु कुङ्कुमे । क्ली महारजतेऽप्यस्य पुनः स्तम्बे स्त्रियामियम् ॥ ४९८ ॥ कुसुम्भी पुंसि तु प्राहे वरधान्यान्तरे पेरः । कमण्डलौ च कुसुमस्त्वस्त्री स्त्रीपुष्पपुष्पयोः ॥ ४९९ ॥ नेत्ररोगविशेषे च फले च रभसोडपठीत् । कुणपस्तु क्रिमौ द्वे स्यात् कुत्सिते भेद्यलिङ्गकः ॥ ५०० ।। हंसारिकायां+ त्वाचष्टे रभसः कुर्णेपी स्त्रियाम् । कुणपोऽस्त्री शवे क्की तु पूयेऽथो कुक्कुटो द्वयोः ॥ ५०१ ॥ कृकवाकौ च भासे च मर्त्यजात्यन्तरेऽपि च । शूद्रायां मागधाज्जाते निषादीवैश्ययोः सुते ॥ ५०२ ॥ शूद्राज्जाते निषाद्यां च सुनिषण्णाह्वये पुनः । शाके पुंसि द्वयोस्तु स्यात् कुकुरः शुनि नप् पुनः ॥ ५०३ ॥ स्थौर्णयसंज्ञके गन्धद्रव्ये द्वे तु कुरङ्गवाक् । स्यान्महाहरिणे चापि वानरेऽप्यथ सा स्त्रियाम् ॥ ५०४ ॥ कुरङ्गी भोजपुत्र्यां स्यात् पुन्नपुंसकयोः पुनः । कुडुङ्गः स्यान्निकुञ्जे चच्छदिष्यप्यथ सा त्रयी ॥ ५०५ ॥ बदर्या कुवली क्की तु तत्फलेऽप्युत्पलेऽप्यथ । कुवेलमुत्पले क्लीबं त्रिस्तु कुत्सितवेलके ॥ १०६ ॥ कुम्भीकः पुंसि पुन्नागवृक्षे तत्प्रसवे तु नपू । कुमुदस्य फलेऽप्युक्तमायुर्वेदविचक्षणैः ॥ ५०७ ॥ १. 'हा' क. ङ. च. पाठ:. ४. 'पिणस्त्रि' क. ड.. य. पाठः, २. 'पुन: ' ग. पाठः. ३. 'पिणस्त्रि क्रि' क. ड.. ५. 'षु' क. ड. च. पाठ:. + 'विट्सारिकायाम्' इति स्यात् । 'कुणपी पुनः । विशारिकायाम्' इति मेदिनी ।