पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । श्रुतौ च स्त्री तु कल्याणी क्षमागिरिजयोस्त्रि तु | शुभयुक्ते शाश्वतस्तु वदत्यक्षयमात्रके || ३०२ ॥ एतयोरर्थयोः स्त्रीत्वे यदा वृत्तिस्तदा द्वयम् । कल्याणा चापि कल्याणीत्यथ पुंसि चिरन्तने ॥ ३०३ ॥ क्वचिदाङ्गिरसे मर्त्ये कलापस्तु पुमानयम् । काञ्चीतूणीसमूहेषु भूषणे बर्हिबर्हके || ३०४ || कलापी तु स्त्रियामेषा कणिशेऽन्यस्तु कश्चन | ब्रूते कणिशपूलेऽथ कनकः पुंसि चम्पके ॥ ३० ॥ नागकेसरधुर्धूरकिंशुकेषु बृहस्पतौ । क्लीवं तु काञ्चनेऽत्रोक्तवृक्षाणां फलपुष्पयोः || ३०६ ॥ कपिलस्त्वृषिभेदेऽग्नौ ना कडाराख्यवर्णके । तुरुष्काख्ये च निर्यासे बभ्रुवर्णे ककुद्मति ॥ ३०७ ॥ कडारवर्णयुक्ते तु त्रि स्त्री तु कपिला द्रुमे । शिंशपासंज्ञके बभ्रुवर्णायां सुरभावपि ।। ३०८ || ब्रह्मरीतिसमाख्ये च लोहभेदे जलौकसाम् । जातिभेदे द्वादशानां तस्योक्तं लक्षणं यथा ॥ ३०९ ॥ मनःशिलारञ्जिताभ्यां पार्श्वाभ्यामिव लक्षिता । पृष्ठे स्निग्धा मुद्भवर्णेत्यग्निदिग्वासिहस्तिनः ॥ ३१० ॥ करिण्यां विद्युति तथा हरेण्याख्ये च भेषजे । द्वयोस्तु शुनि ना तु स्यात् कपिशः श्यावसंज्ञके || ३११ ॥ वर्णे तद्वति तु त्रिः क्ली मध्वासव इति श्रुते । मद्यभेदेऽथ कलशः कुम्भे लिङ्गद्वयान्वितः ॥ ३१२ ॥ स्थाल्यां तु दधिमन्थन्यां कलशी स्त्रीति केचन । द्रोणाख्यपरिमाणे तु पुमानथ करीरवाक् ॥ ३१३ ॥ 'दत्ते' ङ, 'मत्ते' क. पाठः, २. 'र्ण' क. ग. ब. पाठः, ३. 'त' क. ख. ङ, पाठः, T, पाठः,